Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 299
________________ Pinteres कइव ? इत्याह-प्रोषितो [विदेशङ्गतो ] धनाढ्यवणिक, तस्य भवनं गृहं तत्समीपे उषितो विश्रामहेतोः स्थितः स चासौ सुनिश्व प्रोषितभवनषितमुनिस्तद्वत्। कः पुनरसावित्युच्यते--- तगरा देवदत्त वणिक, तस्य भार्या भद्रा, सुतोऽश्वकः, अन्यदा देवदत्तो वैराग्यादमित्राचार्यसमीपे ससुतभार्यः प्रात्राजीत् । सुचारवंत टालम सिर्वारितोऽपि न व्यरंसीत् । अर्हनको बहुलालितत्वात्सुखशीलो जातः । अन्यदा पितरि मृतेऽतिदुःखितः स्वयमेव भिक्षायै भ्रमन् सुकुमालः परीपोप बाध्यते । अथ ग्रोमे परिकलनेमिक्षार्थं भ्रमणसौ दृढं परिश्रान्तः सर्वाङ्गस्वेदपूर्णः प्रोषितेकमार्थवाह महागृहच्छायायां यावद्विश्राम्यति क्षणमेकं तावद्वहृदिन म वियो गजनितमदनाग्निसन्तापा उद्गृहस्वामिनी वातायनस्था तपः शोषितामप्यकं रूपं सुकुमालं विलोक्याकार्य प्रचुरतरमोद काद्याद्दारान् दवा शृङ्गारसारवचनाङ्गविकारप्रकारैः स्वानुरक्तं तं कृत्वा स्वगृहे प्रच्छन्नामस्थापयत्। सोऽय सर्वैः कामसमग्रस्तया समं भोगान् भुञ्जन् दिनानि गमयति । इतश्च स सर्वतः साधुभिर्गवेषितोऽपि न दृष्टः, तञ्जननी च साध्वी सुतस्नेहेन तं विलोकयन्ती अर्हक news इति विलपन्ती' दृष्टः क्वाप्यईक' इति प्रतिजनं पृच्छन्ती भ्रान्तचित्ता पुरे बम्स्रमीति । अन्यदा राजपथस्था प्रच्छभगवाक्षस्थेन सुतेन दृष्ट्वा सा ततो लज्जितोऽसावित्यचिन्तयत् h 'पेच्छह अहो !! कुपुतो, सोऽहं इय जस्स कारणे एसा । एयावत्थं पत्ता, सुन्ना परिभमइ नगरी ॥१॥ 'अहवा दुप्पुरोहिं, जाहिं किं फलं हवइ अक्षं ? । जाओ अरणीए सिही, दाहं मोत्तृण किं कुणइ ? ||२||" इत्यादि स्वं निन्दन झगति मेहाभिर्गत्य मातुरन्तिकमगात् । तं सहसा दृष्ट्वा सा हृष्टा पूर्वव्यतिकरमपृच्छद् । ततोऽत्याग्रहे 66

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331