Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
दुःखान्वितं प्रचुरतरं पर्यटन्ति, बोधि तु सर्वथा न लमन्ते, यदि तु के चिह्नमन्ते तेऽप्यतिकष्टेनेति गाथार्थः || ४४७॥
ननु सन्तु संतीचतुर्थव्रतमङ्गादयो विरुद्वाः देवस्यापि निःप्रयोजनस्य चैत्यद्रव्यस्य भक्षणं निवणमेवेत्याहइयव्वं साहा - रणं च जो मुसइ जाणमाणो वि । धम्मं पि सो न याणा, अहवा बद्धाउओ नरए ||४४८|| व्याख्या – चैत्यद्रव्यं प्रसिद्धं, साधारणं च - जीर्णचेत्योद्धारादिनिमिषमेकत्र स्थापितं द्रव्यं च यो जानन्नपि मुष्णाति-स्वयं क्षयति अन्येव मक्षयति भक्षयतो वाऽन्यत्समनुजानीते स एवम्भूतो जन्तुरनयैव चेष्टया ज्ञायते यदुत-सर्वज्ञोक्तं धर्ममपि न जानाति, या ज्ञातजिनधर्मोऽपि यद्येवंविधपापेषु प्रवर्तते तदा ज्ञायते यदुत - पूर्वमेव नरके बद्धायुकोऽयं, अन्यथा तत्प्रत्ययोगादिति धार्थः ॥ ४४८ || अथ चैत्यद्रव्योपेक्षिणां सदान्तं दोषमाह---
जमुवेतो पावइ, साहू विभवं दुहं च सोऊणं । संकासमाइयाणं, को चेइयदव्वमवहर ? || ४४९ ॥
-- पचेत्यद्रव्यमुपेक्षमाणः- सति साम देशनादिद्वारेण तद्राम हुन् साधुरपि, आस्तामन्यः स्वयं भवकादिः, वं-संसारमनन्तं प्राप्नोति, उक्तं च श्रीनिशी [धभाग्ये] थे---
"दविणासे, तहव्यविणासगे दुबिहए। साहु विभागो, अगत संसारिओ होइ ||१||" तथेत्यद्रव्यापहारिणां सङ्काश्रावकादीनां दुःखं चानन्तं श्रुखा कचैव्यद्रव्यमयहरति ?, न कोऽपीत्यर्थः । सङ्काशकथानकं स्वेत्रमुच्यतेx ः “ सयं च भइ । सह सामयि वेवर जाणंठों सो महापात्री ||" इति वृत्त्यन्वितमुद्रि
988188

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331