________________
दुःखान्वितं प्रचुरतरं पर्यटन्ति, बोधि तु सर्वथा न लमन्ते, यदि तु के चिह्नमन्ते तेऽप्यतिकष्टेनेति गाथार्थः || ४४७॥
ननु सन्तु संतीचतुर्थव्रतमङ्गादयो विरुद्वाः देवस्यापि निःप्रयोजनस्य चैत्यद्रव्यस्य भक्षणं निवणमेवेत्याहइयव्वं साहा - रणं च जो मुसइ जाणमाणो वि । धम्मं पि सो न याणा, अहवा बद्धाउओ नरए ||४४८|| व्याख्या – चैत्यद्रव्यं प्रसिद्धं, साधारणं च - जीर्णचेत्योद्धारादिनिमिषमेकत्र स्थापितं द्रव्यं च यो जानन्नपि मुष्णाति-स्वयं क्षयति अन्येव मक्षयति भक्षयतो वाऽन्यत्समनुजानीते स एवम्भूतो जन्तुरनयैव चेष्टया ज्ञायते यदुत-सर्वज्ञोक्तं धर्ममपि न जानाति, या ज्ञातजिनधर्मोऽपि यद्येवंविधपापेषु प्रवर्तते तदा ज्ञायते यदुत - पूर्वमेव नरके बद्धायुकोऽयं, अन्यथा तत्प्रत्ययोगादिति धार्थः ॥ ४४८ || अथ चैत्यद्रव्योपेक्षिणां सदान्तं दोषमाह---
जमुवेतो पावइ, साहू विभवं दुहं च सोऊणं । संकासमाइयाणं, को चेइयदव्वमवहर ? || ४४९ ॥
-- पचेत्यद्रव्यमुपेक्षमाणः- सति साम देशनादिद्वारेण तद्राम हुन् साधुरपि, आस्तामन्यः स्वयं भवकादिः, वं-संसारमनन्तं प्राप्नोति, उक्तं च श्रीनिशी [धभाग्ये] थे---
"दविणासे, तहव्यविणासगे दुबिहए। साहु विभागो, अगत संसारिओ होइ ||१||" तथेत्यद्रव्यापहारिणां सङ्काश्रावकादीनां दुःखं चानन्तं श्रुखा कचैव्यद्रव्यमयहरति ?, न कोऽपीत्यर्थः । सङ्काशकथानकं स्वेत्रमुच्यतेx ः “ सयं च भइ । सह सामयि वेवर जाणंठों सो महापात्री ||" इति वृत्त्यन्वितमुद्रि
988188