________________
mommmmmmmmmm
बालक
क इव ? इत्याह-पोषितो-[विदेशमतो] धनायवणिक, तस्य भवन-गृह, तत्समीपे उपिनो-विश्रामहेतोः स्थितः, स चासो झुनिश्च । प्रोषितभवनोपितमुनिस्तद्वद । कः पुनरसावित्युच्यते
तगरापुर्या देवदत्तो वणिक, तस्य भार्या भद्रा, सुतोऽहमका, अन्यदा देवदत्तो वैराग्यादहनिमत्राचार्यसमीपे ससुतभार्यः | प्राधाजीत् । सुचारित्रपालनपरोऽपि पुत्र स्नेहेन लालयन साधुभिर्वारितोऽपि न परंसीत् । अईनको बहुलालितत्वात्सुस्वशीलो जातः। अन्यदा पितरि मृतेऽतिदुःखितः स्वयमेव भिक्षायै नमन् सुकमालः परीपहोपसगाई बाध्यते । अथ ग्रीष्मे परितप्तपालमुत्रने मिक्षार्थी भ्रमनसौ रढं परिश्रान्तः सर्वाङ्गस्वेदपूर्णः प्रोषितकमार्थवाहमहागृहच्छायायां याद्विश्राम्यति क्षणमेकं तारद्वइदिनमवियोगजनितमदनाग्निसन्तापा तद्गृहस्वामिनी बातायनस्था तपाशोषितगावमप्यईनक मुरूप सुकुमालं विलोक्याकार्य प्रचुरतरमोदकाचाहान् दत्वा शृङ्गारसारवचनाविकारप्रकारः स्वानुरक्तं तं कृत्वा स्वगृहे प्रच्छन्नमस्थापयत् । सोऽथ सबैः कामास्समग्रस्तपा समं भोगान् । भुञ्जन दिनानि गमयति । इतथ स सर्वतः साधुभिर्गवेषितोऽपि न दृष्टा, तजननी च साध्वी सुतस्नेहेन तं विलोकयन्ती अहमक अहंभक इति विलपन्ती 'दृष्टः क्वाप्यईषक' इति प्रतिजनं पृच्छन्ती भ्रान्तचिता पुरे बम्म्रमीति । अन्यदा राजपथस्था प्रच्छभगवाक्ष-14 स्थेन सुतेन घटा सा, ततो ललितोऽसावित्यचिन्तयत्
"पेच्छह अहो!! कुपुत्तो, सोऽहं इय जस कारणे एसा। एयावत्थं पत्ता, सुन्ना परिभमइ नयरीए ॥१॥" "अहया दुप्पुत्तेहिं, जापहिं किं फलं हवाइ अन्नं ?। जाओ अरणीए सिही, दाहं मोसूण किं कुणइ ? ॥२॥" इत्यादि स्वं निन्दन झमिति गेहानिर्गत्य मातरन्तिकमगात् । तं सहसा दृष्ट्वा सा हा पूर्वव्यतिकरमपृच्छन् । ततोऽस्याग्रहे ।
KX-
RSS
-
A