________________
Actoन
प्रधानजीवानां जायत इति भण्डपिङ्गलकथानकं समाप्तम् ॥ हुण्डिकय क्षस्य शान्तः कथितः, स चैवमुच्यते
मथुराया इण्डिकचौरः समिपि नगरी मुष्णाति, अन्यदा कोट्टपालेन सलोनः प्राप्तः स शिप्तः शूलायो नृपादेशेन । तत. तेनातिपिपासितेन समीपे गच्छतो जिनदत्तश्रावकस्योक्तं-'भो ! भवतां दयामयो धर्मस्ततो महामाग! दीनस्य वृषितस्य मे पानीमा पहि 'परकायें एव घरन्ति जीवितव्यं धीराः' इति जिनदतः प्राह-यदि र नमस्कार निरन्तरं पठस्तिष्ठसि तदाऽहं पानीमानीय स्वामि, एवं च प्रतिपचे जलमानेतुं गते श्राद्ध नमस्कारोद्योपं कर्वभव कालं कृत्वा तदनुभावाद्यक्षो जातः । श्राद्धः पुनरमादाय वागतस्ताबदाजपुरुगृहीत्या गावः कथितौराणां भक्तदाताऽयमिति, शमा सोऽपि शूमाक्षेपार्थमादिष्टः, हुण्डिकयक्षवावधिना वैभवव्यतिकरं जाममागिरिमे यहीयोपरि स्थिसो गादि-अरे ! न जानीथ यूयं !, यदेतस्येह माहात्म्ये, तन्मुशव शीघ-श नन्यथा सकलां पुरीं चूरयिष्यामि, सतो राजा सपरिच्छदो भीतो हुण्डिकयशं पूजयति कारयति च तस्यायतनं, जिनदचं च । बामयित्वा विसृजति । यक्षश्च जिनदत् नत्वा भणति-तथा सर्वपापास्पदमप्यहं यदिखीं शादि प्राप्त गन् स तच नमस्कारदानक्रतः इसादा, ततः पुनः कार्य विषमेऽहं स्मर्चव्यः' इत्युक्त्वा यक्षा स्वस्थानममात् । इति द्रव्यतोऽपि गृहीतो नमस्कारः सुरदिहेतु यत ति गाथार्थः ॥४३८।। इति हुण्डिकयक्षकथानकं समाप्तम् ॥ इति कुरुत स्वाध्यायं, जिनेन्द्र भणितेषु वृतविमलभावाः । येनेह चितशान्तिः, प्रभवति गुणवृद्धिसंसिद्धिः ॥१॥
_इति पुष्पमालाविवरणे भावनाबारे स्वाध्यायरतिलक्षणं प्रतिद्वारं समाप्तम् ।।१५।। अधानायननत्यागद्वार विमणिषुः पूर्वेण सम्बन्धमाँ गाथामाह