________________
सज्झाय पि करेज्जा, वज्जतो जत्तओ अणाययणं । तं इत्थिमाइयं पुण, जईग समए जो भणिय ।।४३५॥
व्याख्या - उक्तस्वरूपं स्वाध्यायमपि यत्नतोऽनायतनं वर्जयमेव कुर्यान स्वनायतने, इति स्वाध्यायद्वारानन्तरमनायतनत्यागदामुच्यत इति भावः। तत्रायतने-मोक्षाय प्रपतन्ते साधो यत्र तदायतनं-गुरुचरणमूलादि, कुत्सितमायतनं खीजनादि, अत आह-तत्पुनग्नायतनं यतीनां स्यादिकं द्रष्टव्यं । यतः ममरे भमितमिति गाथार्थः ।।४३५।। सिद्धान्तोक्तमेवाहविभूसा इत्यिसंसग्गी, पणीयं रसभोयणं । नरस्सऽत्तगवेसिस्स, विस तालउडं जहा ॥४३॥ दिश० ८-५६] = व्याख्या-विभूपा-बखादिराढा, येन केनचित्प्रकारेण श्रीणां [संसर्गस्तथा] प्रणीतरसभोजन-गलस्नेहरमाभ्यवहारः, एतत्सर्वमेय
विभूषादिः नरमात्मनवेषिण-आस्महितान्वेषणपरख विषं तालपुट पथा, तलमात्रध्यापतिकरविषकल्पमहितकरमिति गाथार्थः ॥४३६॥ । ननु जिनवचनमाविताना जितेन्द्रियवादिगुणयुक्तानां स्यादिसंसोऽपि न दोषाय भविष्यति, किं पुनरनया तर्जनया । इत्याहसिद्धंतजलहिपारं, गओ वि विजिइंदिओ वि सूशे वि । थिरचित्तो वि छलिज्जइ, जुवइपिसाईहिं खुदाहिं ॥४३॥
व्याख्या-सिद्धान्त एव जलधिस्तस्य पारङ्गतोऽपि विजितेन्द्रियोऽपि []रोऽपि स्थिरचित्तोऽपि छल्यते युवतीपिथाचीमिः द्रामिरिति माथार्थः ॥४३७॥ पुनईष्टान्तमारेण श्रीसंसर्गस्य दुष्टतमाहभयणनवणीयविलओ, जह जायइ जलणसनिहाणम्मि । तह रमणिसनिहाणे, विद्दवइ मणो मुणीणं पि ।।४३८॥
व्याख्या-यथा ज्वलनसनिपाने मदननवनीतयोक्लियो-द्रायः सञ्जायते, तथा रमणीनां सन्निधाने मुनीनामपि-सुसाधू