________________
नामपि मनो विद्रवति । ब्रह्मचर्य दृढमपि शिथिली भवतीति गाथार्थः ॥३८॥ किश्चनीयंगमाहिं सुपओहराहिं, उप्पिच्छमंथरगईहिं । महिलाहिं निन्नयाहिं व, गिरिवरगुरुयावि मिज्जति ॥४३९॥
व्याख्या --महिलामिः-स्त्रीभिनिम्नमाभि-नदीभिरिव गिरिवरगुरबोऽपि भिधन्ते-ऽधरी क्रियन्ते, आस्तामितरे लषः। कथम्भूताभिः स्वीभिः १, नीचं-जात्यादिहीनं गच्छन्तीति नीचगाताभिः, नदीपक्षे तु नीचो-निम्नः प्रदेशस्तेन गच्छन्ति-वहन्तीति नीचगास्ताभिः, शोभनाः पयोपरा:--स्तना यासा सास्ताभिः, नदीपक्षे तु शोभनं पयः पानीयं घरन्तीति सुपयोधरास्ताभिः, पचदयेऽपि उत्पिच्छा-मनोहारिणी मन्धरा गतिर्यासां सास्तामिरित्यतस्त्याज्या एवैता इति.गाथार्थः ॥४३९|| अपि च-- घणमालाउ व दूर-नमंतसुपओहराओ वदति। मोहविसं महिलाओ, दुनिरुद्धविसं व पुरिसस्स ॥४४०॥
व्याख्या-धना-मेघास्तेषां माला:-परम्परास्ता इव दर-अवर्थ उनमन्तं-उअतिमात्रः शोभनाः पयोधरा यासा ता दोनमरमुपयोधरा महिला:-स्त्रियः पुरुषस्य मोह एवं विषं, तदद्धयन्ति; अत्र मेघमालापक्षे पयोधरा-जलदाः, स्त्रिक्षतु स्तना इति, किमिव का? इत्याह-मेघमाला एव दुनिरुद्धविपमिक, पथा मन्त्रादिना केनचिगुरुत्वारितं विषं पुरुषल दोत्रमनुपयोधरा-1 मेघमाला दृष्टाः सत्यः पुनरपि वृद्धि नयन्ति, तथा स्त्रियोपि मोइविषमिति तात्पर्यमिति गाथार्थः ॥४४०॥ अपाच-- सिंगारतरंगाए, विलासवेलाए जोवणजलाए। के के जयम्मि पुरिसा, नारिनईए न वुझंति ? ॥१४॥
व्याख्या-नाव नदी, ठया के के जगति पुरुषा नोझते-नापहियन्ते ?, अपितु सर्वे एरोमन्ते, कथम्भूतया गया।