________________
भावप्रधानजीवानां जायत इति चण्डपिङ्गलकथानकं समासम् ॥ हुण्डिकयस्य ष्टान्तः कथितः स मुच्यते -
मथुरायां इण्डिकः सर्वामपि नगरीं मुष्णाति, अन्यदा कोट्टपालेन सलोनः प्राप्तः स क्षिप्तः शूलायां नृपादेशेन । ततः स्वेनातिविया सितेन समीपे गच्छतो जिनदत्तभावकस्योक्तं- 'भो ! भक्तां दयामयो धर्मस्ततो महाभाग ! दीनस्य तृषितस्य मे पानीयं पाहि 'परकायें एव धरन्ति जीवितव्यं धीराः इतेि जिनदचः प्राह-यदि स्वं नमस्कारं निरन्तरं पठंस्तिष्ठसि तदाऽहं पानी मानीय पाखामि एवं च प्रतिपने जलमानेतुं गते श्राद्धे नमस्कारावयं कूर्वमेव काले कृत्वा तदनुमानाद्यक्षो जातः । श्राद्धः पुनर्जीरमादाय तत्रागतस्तावद्वाजपुरुपैगृहीत्वा isः कथितstant भक्तदाताऽयमिति, गह्रा सोsपि लाक्षेपार्थमादिष्टः, हुण्डिकपक्षावधिना पूर्वमव्यतिकरं जानन्महागिरिमेकं गृहीत्वोपर्युपरि स्थितो भगति - अरे ! न जानीय यूयं १, यदेतस्येह माहात्म्यं तन्मुश्वव शीघ्र मन्यथा सकलां पूरी दूरयिष्यामि ततो राजा सपरिच्छदो भीतो हुण्डिकपक्षं पूजयति कारयति च तस्वायतनं, जिनदवं च भ्रामयित्वा विसृजति । यचश्च जिनदत्तं नत्वा मणति तथा सर्वपापास्पदमप्यहं यदिवस चार्ज प्राप्तवान् स तवैव नमस्कारदानतः प्रसादः, ततः पुनः कार्ये चिमेऽहं स्मर्त्तव्यः' इत्युक्त्वा यक्षः स्वस्थानमगात् । इति द्रव्यतोऽपि गृहीतो नमस्कारः सुरद्धिहेतुर्जायत इति गाथार्थः ॥ ४३८ || इति हुण्डिकयक्षकथानकं समाप्तम् ॥
इति कुरुत स्वाध्याये, जिनेन्द्रभणितेषु वृतविमलभाषाः । येनेह चित्तशान्तिः प्रभवति गुणवृद्धिसंसिद्धिः ॥१॥ इति पुष्पमालाविवरणे भावनाद्वारे स्वाध्यायर तिलक्षणं प्रतिद्वारं समाप्तम् ||१५||
अथानायतन यागद्वारे विमणिपुः पूर्वेण सम्बन्धम गाथामाह-