________________
है/ यदई मवादधृतो नमस्कारस्मारणेन, तहण यत्तव प्रिय, करोमि, श्राद्ध नोक्तं-किमन्येन मे ? तथा स्वं कुरु यथा न म्रियते नगरनरः,
ततस्ता सुरः पाह-तत्रैव स्थितस्य तवोच्छीर्षके प्रत्यहमहमेकैकं बीजपूर स्थापयिष्ये, तन्नृपतेयं, एवं च राजा त्वयि तुटो भविष्यति, न च नपरजनो मरिष्यति, इति वरं प्राप्य स स्वगृहं प्राप्तः। ततो राजा लोकेन चातिविस्मितेन पृष्टः पूर्वोक्तं सर्व जिननमस्कारमहात्म्यमाह। ततो बहुलोको जिनधर्म प्रपेदे । राजाऽपि तुष्टो पनं घनं दत्वा श्राद्धमदारिद्रं चकार । एवं इहलोकेऽपि विशुद्धचित्ताना जन्तुना जीवितधनावहो नमस्कारो निएमाजायते, इति मातुलिङ्गवनाख्यानकं समाप्तम् ॥
पारलौकिके नमस्कारमाहात्म्ये चण्डपिङ्गलकथानकम् , तकदम्-वसन्तपुरे चण्डपिङ्गलश्चौरः श्राविकावेश्यागृहे वसति 1 तदनुरका, अन्यदाऽनेन राज्ञो गृहान्महामृत्यो मौक्तिको हारचौरयित्वाऽतिपत्नेन वेश्यागृहे गोपितः, अन्यदा महोत्सवे सो
घेण्याः खखसमृद्धिसमुदयेनालङ्कता बहिर्वजन्ति, अध सखिदमेवातिशयतः शृङ्गारा सामिति तस्करवेश्या वमेव हारं कण्ठे क्षिप्त्वोद्यानं गता नृपपत्नीचेट्या दृष्टा, उपलक्षितो हारस्तया, ज्ञापितं च देव्याः, तया च राज्ञस्तेन च गवेषयित्वा गृहीतस्तस्करो विडम्ब्य शुलिकया भिन्नः। तच्छत्वा वेश्या स्वं निन्दन्ती महादुःखिता तत्र गत्वा चौर नमस्कारमनुशास्ति इह नृपपुत्रो भोयामिति निदान चाकारयचस्मात् । ततोऽयं नमस्कारं पठन् मृत्वा तेन निशानेनाग्रमहिषीय पुत्रत्वेनोत्पत्रः, यावत्सा वेश्या भवितव्यतावशेन क्रीडापनपात्रीत्व प्राप्ता । अथ सा चिन्तयति-गर्भस्य चण्डपिङ्गलमरधास्य च तावत्तुल्य एवं कालः, तस्मात्सम्भाव्यते स एवायं, इति
विचार्य रुदतस्तस्य कुमारस्य भणति-मा रोदिशण्डपिङ्गल!, पुनः पुनरित्यालपत्यां जातं जाविस्मरममस्य, जिनधर्मः प्रतिपत्रा, स Xच कालेन राज्यं प्रतिपाल्य तया घेश्यया समं प्रवज्या प्रतिपद्य तत्सममेव सिद्धः। एवं नमस्कारो भोगफलः शिवफलब
INI
SPrPramanangreaminsecto
मास्ट