________________
L
anim
कृते वेन सर्वमायुक्तं तदने, ततोऽतिविपन्नशा तया संमारभ्रमणमयं दर्शविस्वास जिनदीक्षाभिमुखः कृता, सोऽपि संविग्नो गुरुपादमूले [पुनः] प्रामासीत् । ततो गुरूनत्वाञ्चदत्-भगान् । गतसर मोऽई, न चि दोघा रक्षित क्षमा, तद्यदि भवतामनुमतिः स्वाहा नशनं कृत्वा शीघ्रमेव खकाय साधयामि, आराधक इति ज्ञात्वा गुरुभिरनुज्ञातः पान्यालोप शलशिखामारुमा तपशिलातले कायोत्सर्गे स्थितो ग्रीमे मध्या सर्वतस्तापितः मुकमालो नवनीतपिण्डवद्विलयं गतः। शुभन्यानाद्वैमानिकस्सुरोऽभूत् । एवं संवर्गमात्रेऽपि बहुलानर्थकला महिला ज्ञात्वा तत्संसर्ग रतस्त्यजेदिति अन्नकथा समाप्ता॥
सम्प्रति संयतीसंसर्गस्य विशेषतोऽनायतनत्वमाह-- इयरत्थीण वि संगो, अग्गों सत्यं विसं विसेसेइ । जो संजईहिं संगो, सो पुण अइदारुगो भणिओ ॥१४॥
व्याख्या-तदेवं मुक्तप्रकारेण इतरानामपि गृहस्थकलिङ्गिखीणां सजा-सम्बन्धः अग्नि शखं विषं च विशेषयति-अतिशेते, अग्न्यादीनामेकमविकदुःखमाप्रदायकत्वात् स्त्रीसंसर्गस्य स्वनन्तमविकानन्तदुःखदायकत्वादिति भावः। यः पुनः संयतीनां साध्वीनां स, सोऽतिदारुणोऽनन्तानन्तरौद्रदुःखदायको भणित आगम इति विशेषेणासौ वर्जनीय इति गाथार्थः ॥१४६|| आगमोक्तपेशाह
चेझ्यदबविणासे, इसिघाए परयणस्स उड्डाहे। संजइचउत्थभंगे, मूलग्गी बोहिलामस्स ||४४७॥
व्याख्या-ह चैत्यं-सामान्येन जिनायतनं, तस्य सम्बन्धिद्रव्यं, तद्विनाशे कते, तथा ऋषिधाते-संयतचिनाशे कृते, प्रवचनस्य चोडाहे प्रकष्टाकत्यकरणेन कृते, संयत्याश्चतुर्थवतमझे कृते प्राणिना मूलाग्निदेवो भाति, कस्य ? बोधिलामस्व-सम्यक्त लामतरोरिति सर्वत्र योज्यते। अयम्भाव:-अन्येनापि महापापकरपणेन प्राणिनोऽनन्तं मवं बम्भ्रन्स्येव, एभिः पुनर्विशेषतस्तमेव
Mus