________________
Pinteres
कइव ? इत्याह-प्रोषितो [विदेशङ्गतो ] धनाढ्यवणिक, तस्य भवनं गृहं तत्समीपे उषितो विश्रामहेतोः स्थितः स चासौ सुनिश्व प्रोषितभवनषितमुनिस्तद्वत्। कः पुनरसावित्युच्यते---
तगरा देवदत्त वणिक, तस्य भार्या भद्रा, सुतोऽश्वकः, अन्यदा देवदत्तो वैराग्यादमित्राचार्यसमीपे ससुतभार्यः प्रात्राजीत् । सुचारवंत टालम सिर्वारितोऽपि न व्यरंसीत् । अर्हनको बहुलालितत्वात्सुखशीलो जातः । अन्यदा पितरि मृतेऽतिदुःखितः स्वयमेव भिक्षायै भ्रमन् सुकुमालः परीपोप बाध्यते । अथ ग्रोमे परिकलनेमिक्षार्थं भ्रमणसौ दृढं परिश्रान्तः सर्वाङ्गस्वेदपूर्णः प्रोषितेकमार्थवाह महागृहच्छायायां यावद्विश्राम्यति क्षणमेकं तावद्वहृदिन म वियो गजनितमदनाग्निसन्तापा उद्गृहस्वामिनी वातायनस्था तपः शोषितामप्यकं रूपं सुकुमालं विलोक्याकार्य प्रचुरतरमोद काद्याद्दारान् दवा शृङ्गारसारवचनाङ्गविकारप्रकारैः स्वानुरक्तं तं कृत्वा स्वगृहे प्रच्छन्नामस्थापयत्। सोऽय सर्वैः कामसमग्रस्तया समं भोगान् भुञ्जन् दिनानि गमयति । इतश्च स सर्वतः साधुभिर्गवेषितोऽपि न दृष्टः, तञ्जननी च साध्वी सुतस्नेहेन तं विलोकयन्ती अर्हक news इति विलपन्ती' दृष्टः क्वाप्यईक' इति प्रतिजनं पृच्छन्ती भ्रान्तचित्ता पुरे बम्स्रमीति । अन्यदा राजपथस्था प्रच्छभगवाक्षस्थेन सुतेन दृष्ट्वा सा ततो लज्जितोऽसावित्यचिन्तयत्
h
'पेच्छह अहो !! कुपुतो, सोऽहं इय जस्स कारणे एसा । एयावत्थं पत्ता, सुन्ना परिभमइ नगरी ॥१॥
'अहवा दुप्पुरोहिं, जाहिं किं फलं हवइ अक्षं ? । जाओ अरणीए सिही, दाहं मोत्तृण किं कुणइ ? ||२||" इत्यादि स्वं निन्दन झगति मेहाभिर्गत्य मातुरन्तिकमगात् । तं सहसा दृष्ट्वा सा हृष्टा पूर्वव्यतिकरमपृच्छद् । ततोऽत्याग्रहे
66