________________
व्याख्या-यो लिङ्गिनी-साध्वी निषेवते, स कथम्भूतो?, लुब्धो-गृधः निःशूकस्तथा महापापः, तेन सर्वजिनानां ध्येयः | I5 सङ्घ आशातित इति गाथार्थः ।।४५०|| किश्च
पावाण पावयरो, दिन्भिासे वि सो न काययो। जो जिणमुदं समणि, नमिउं तं चेव धंसेइ ॥१५॥
व्याख्या-पापानां पापतरोऽसौं, दृष्ट्यभ्यासेऽपि दृष्टिसमीपेऽपि स न कर्त्तव्यो, यः किम् ? इत्याइ-बिनस्य मुद्रा यस्याः सा * जिनमुद्रा, तां जिनमुद्रां श्रमणी झानादिगुणाधारत्वेन नत्वा पुनस्तामेव धंसयति-चरणजीवितनाशेन च नाशयतीति गाथार्थः ॥४५॥
तस्यैव जिनमुद्राघातिनः पारत्रिक दोषमाह-- संसारमणवयग्गं, जाइजरामरणवेयणापउरे । पावमलपडलच्छन्ना, भवंति मुद्दापरिसणेण ॥१५२।।
व्याख्या-संसारमनवदग्रं-अपर्यवसितं जातिजरामरणवेदनाप्रचुर, प्राणिनो भ्रमन्तीति शेषः । पापमलपटलच्छमात्र | भवन्ति । केन ? इत्याह-जिनमुद्रापा-जैनव्रतरूपाया धर्षणेन-लोपेनेति गाथार्थः ॥४२॥
ननु श्रीलक्षणमेवामायतनं वर्जनीयं उतान्यदपि , तदर्जने च किं (अपरं) सेवनीयमित्याशङ्ख्याहअन्नं पि अणाययणं, परतित्थियमाइयं विवज्जेज्जा । आययण सेवेज्जसु, बुड्विकरं नाणमाईणं ॥१५॥
व्याख्या-अन्यदप्पनायतनं पातीथिकादिकं विवर्जयेत्-परिधरेव, आयतनं च सेवेत ज्ञानदर्शनचारित्राणां वृद्धिकरमिति गाथार्थः ॥४५॥ यतः
*
*
5
%