Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
Actoन
प्रधानजीवानां जायत इति भण्डपिङ्गलकथानकं समाप्तम् ॥ हुण्डिकय क्षस्य शान्तः कथितः, स चैवमुच्यते
मथुराया इण्डिकचौरः समिपि नगरी मुष्णाति, अन्यदा कोट्टपालेन सलोनः प्राप्तः स शिप्तः शूलायो नृपादेशेन । तत. तेनातिपिपासितेन समीपे गच्छतो जिनदत्तश्रावकस्योक्तं-'भो ! भवतां दयामयो धर्मस्ततो महामाग! दीनस्य वृषितस्य मे पानीमा पहि 'परकायें एव घरन्ति जीवितव्यं धीराः' इति जिनदतः प्राह-यदि र नमस्कार निरन्तरं पठस्तिष्ठसि तदाऽहं पानीमानीय स्वामि, एवं च प्रतिपचे जलमानेतुं गते श्राद्ध नमस्कारोद्योपं कर्वभव कालं कृत्वा तदनुभावाद्यक्षो जातः । श्राद्धः पुनरमादाय वागतस्ताबदाजपुरुगृहीत्या गावः कथितौराणां भक्तदाताऽयमिति, शमा सोऽपि शूमाक्षेपार्थमादिष्टः, हुण्डिकयक्षवावधिना वैभवव्यतिकरं जाममागिरिमे यहीयोपरि स्थिसो गादि-अरे ! न जानीथ यूयं !, यदेतस्येह माहात्म्ये, तन्मुशव शीघ-श नन्यथा सकलां पुरीं चूरयिष्यामि, सतो राजा सपरिच्छदो भीतो हुण्डिकयशं पूजयति कारयति च तस्यायतनं, जिनदचं च । बामयित्वा विसृजति । यक्षश्च जिनदत् नत्वा भणति-तथा सर्वपापास्पदमप्यहं यदिखीं शादि प्राप्त गन् स तच नमस्कारदानक्रतः इसादा, ततः पुनः कार्य विषमेऽहं स्मर्चव्यः' इत्युक्त्वा यक्षा स्वस्थानममात् । इति द्रव्यतोऽपि गृहीतो नमस्कारः सुरदिहेतु यत ति गाथार्थः ॥४३८।। इति हुण्डिकयक्षकथानकं समाप्तम् ॥ इति कुरुत स्वाध्यायं, जिनेन्द्र भणितेषु वृतविमलभावाः । येनेह चितशान्तिः, प्रभवति गुणवृद्धिसंसिद्धिः ॥१॥
_इति पुष्पमालाविवरणे भावनाबारे स्वाध्यायरतिलक्षणं प्रतिद्वारं समाप्तम् ।।१५।। अधानायननत्यागद्वार विमणिषुः पूर्वेण सम्बन्धमाँ गाथामाह

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331