Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सज्झाय पि करेज्जा, वज्जतो जत्तओ अणाययणं । तं इत्थिमाइयं पुण, जईग समए जो भणिय ।।४३५॥
व्याख्या - उक्तस्वरूपं स्वाध्यायमपि यत्नतोऽनायतनं वर्जयमेव कुर्यान स्वनायतने, इति स्वाध्यायद्वारानन्तरमनायतनत्यागदामुच्यत इति भावः। तत्रायतने-मोक्षाय प्रपतन्ते साधो यत्र तदायतनं-गुरुचरणमूलादि, कुत्सितमायतनं खीजनादि, अत आह-तत्पुनग्नायतनं यतीनां स्यादिकं द्रष्टव्यं । यतः ममरे भमितमिति गाथार्थः ।।४३५।। सिद्धान्तोक्तमेवाहविभूसा इत्यिसंसग्गी, पणीयं रसभोयणं । नरस्सऽत्तगवेसिस्स, विस तालउडं जहा ॥४३॥ दिश० ८-५६] = व्याख्या-विभूपा-बखादिराढा, येन केनचित्प्रकारेण श्रीणां [संसर्गस्तथा] प्रणीतरसभोजन-गलस्नेहरमाभ्यवहारः, एतत्सर्वमेय
विभूषादिः नरमात्मनवेषिण-आस्महितान्वेषणपरख विषं तालपुट पथा, तलमात्रध्यापतिकरविषकल्पमहितकरमिति गाथार्थः ॥४३६॥ । ननु जिनवचनमाविताना जितेन्द्रियवादिगुणयुक्तानां स्यादिसंसोऽपि न दोषाय भविष्यति, किं पुनरनया तर्जनया । इत्याहसिद्धंतजलहिपारं, गओ वि विजिइंदिओ वि सूशे वि । थिरचित्तो वि छलिज्जइ, जुवइपिसाईहिं खुदाहिं ॥४३॥
व्याख्या-सिद्धान्त एव जलधिस्तस्य पारङ्गतोऽपि विजितेन्द्रियोऽपि []रोऽपि स्थिरचित्तोऽपि छल्यते युवतीपिथाचीमिः द्रामिरिति माथार्थः ॥४३७॥ पुनईष्टान्तमारेण श्रीसंसर्गस्य दुष्टतमाहभयणनवणीयविलओ, जह जायइ जलणसनिहाणम्मि । तह रमणिसनिहाणे, विद्दवइ मणो मुणीणं पि ।।४३८॥
व्याख्या-यथा ज्वलनसनिपाने मदननवनीतयोक्लियो-द्रायः सञ्जायते, तथा रमणीनां सन्निधाने मुनीनामपि-सुसाधू

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331