Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 293
________________ नामपि मनो विद्रवति । ब्रह्मचर्य दृढमपि शिथिली भवतीति गाथार्थः ॥३८॥ किश्चनीयंगमाहिं सुपओहराहिं, उप्पिच्छमंथरगईहिं । महिलाहिं निन्नयाहिं व, गिरिवरगुरुयावि मिज्जति ॥४३९॥ व्याख्या --महिलामिः-स्त्रीभिनिम्नमाभि-नदीभिरिव गिरिवरगुरबोऽपि भिधन्ते-ऽधरी क्रियन्ते, आस्तामितरे लषः। कथम्भूताभिः स्वीभिः १, नीचं-जात्यादिहीनं गच्छन्तीति नीचगाताभिः, नदीपक्षे तु नीचो-निम्नः प्रदेशस्तेन गच्छन्ति-वहन्तीति नीचगास्ताभिः, शोभनाः पयोपरा:--स्तना यासा सास्ताभिः, नदीपक्षे तु शोभनं पयः पानीयं घरन्तीति सुपयोधरास्ताभिः, पचदयेऽपि उत्पिच्छा-मनोहारिणी मन्धरा गतिर्यासां सास्तामिरित्यतस्त्याज्या एवैता इति.गाथार्थः ॥४३९|| अपि च-- घणमालाउ व दूर-नमंतसुपओहराओ वदति। मोहविसं महिलाओ, दुनिरुद्धविसं व पुरिसस्स ॥४४०॥ व्याख्या-धना-मेघास्तेषां माला:-परम्परास्ता इव दर-अवर्थ उनमन्तं-उअतिमात्रः शोभनाः पयोधरा यासा ता दोनमरमुपयोधरा महिला:-स्त्रियः पुरुषस्य मोह एवं विषं, तदद्धयन्ति; अत्र मेघमालापक्षे पयोधरा-जलदाः, स्त्रिक्षतु स्तना इति, किमिव का? इत्याह-मेघमाला एव दुनिरुद्धविपमिक, पथा मन्त्रादिना केनचिगुरुत्वारितं विषं पुरुषल दोत्रमनुपयोधरा-1 मेघमाला दृष्टाः सत्यः पुनरपि वृद्धि नयन्ति, तथा स्त्रियोपि मोइविषमिति तात्पर्यमिति गाथार्थः ॥४४०॥ अपाच-- सिंगारतरंगाए, विलासवेलाए जोवणजलाए। के के जयम्मि पुरिसा, नारिनईए न वुझंति ? ॥१४॥ व्याख्या-नाव नदी, ठया के के जगति पुरुषा नोझते-नापहियन्ते ?, अपितु सर्वे एरोमन्ते, कथम्भूतया गया।

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331