Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 291
________________ है/ यदई मवादधृतो नमस्कारस्मारणेन, तहण यत्तव प्रिय, करोमि, श्राद्ध नोक्तं-किमन्येन मे ? तथा स्वं कुरु यथा न म्रियते नगरनरः, ततस्ता सुरः पाह-तत्रैव स्थितस्य तवोच्छीर्षके प्रत्यहमहमेकैकं बीजपूर स्थापयिष्ये, तन्नृपतेयं, एवं च राजा त्वयि तुटो भविष्यति, न च नपरजनो मरिष्यति, इति वरं प्राप्य स स्वगृहं प्राप्तः। ततो राजा लोकेन चातिविस्मितेन पृष्टः पूर्वोक्तं सर्व जिननमस्कारमहात्म्यमाह। ततो बहुलोको जिनधर्म प्रपेदे । राजाऽपि तुष्टो पनं घनं दत्वा श्राद्धमदारिद्रं चकार । एवं इहलोकेऽपि विशुद्धचित्ताना जन्तुना जीवितधनावहो नमस्कारो निएमाजायते, इति मातुलिङ्गवनाख्यानकं समाप्तम् ॥ पारलौकिके नमस्कारमाहात्म्ये चण्डपिङ्गलकथानकम् , तकदम्-वसन्तपुरे चण्डपिङ्गलश्चौरः श्राविकावेश्यागृहे वसति 1 तदनुरका, अन्यदाऽनेन राज्ञो गृहान्महामृत्यो मौक्तिको हारचौरयित्वाऽतिपत्नेन वेश्यागृहे गोपितः, अन्यदा महोत्सवे सो घेण्याः खखसमृद्धिसमुदयेनालङ्कता बहिर्वजन्ति, अध सखिदमेवातिशयतः शृङ्गारा सामिति तस्करवेश्या वमेव हारं कण्ठे क्षिप्त्वोद्यानं गता नृपपत्नीचेट्या दृष्टा, उपलक्षितो हारस्तया, ज्ञापितं च देव्याः, तया च राज्ञस्तेन च गवेषयित्वा गृहीतस्तस्करो विडम्ब्य शुलिकया भिन्नः। तच्छत्वा वेश्या स्वं निन्दन्ती महादुःखिता तत्र गत्वा चौर नमस्कारमनुशास्ति इह नृपपुत्रो भोयामिति निदान चाकारयचस्मात् । ततोऽयं नमस्कारं पठन् मृत्वा तेन निशानेनाग्रमहिषीय पुत्रत्वेनोत्पत्रः, यावत्सा वेश्या भवितव्यतावशेन क्रीडापनपात्रीत्व प्राप्ता । अथ सा चिन्तयति-गर्भस्य चण्डपिङ्गलमरधास्य च तावत्तुल्य एवं कालः, तस्मात्सम्भाव्यते स एवायं, इति विचार्य रुदतस्तस्य कुमारस्य भणति-मा रोदिशण्डपिङ्गल!, पुनः पुनरित्यालपत्यां जातं जाविस्मरममस्य, जिनधर्मः प्रतिपत्रा, स Xच कालेन राज्यं प्रतिपाल्य तया घेश्यया समं प्रवज्या प्रतिपद्य तत्सममेव सिद्धः। एवं नमस्कारो भोगफलः शिवफलब INI SPrPramanangreaminsecto मास्ट

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331