Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
GAISRI4**
व्याख्या -ऐहलौकिके नमस्कारमाहात्म्ये त्रिदण्पदाहरणं, तथाहि-जिनदासमृतः शिवकुमार उत्तमोऽपि तव्यसनी | पित्रा गुरुषार्थे नीतोऽपि धर्म न प्रतिपद्यते, अन्यदा पित्रोक्तं वत्स! अमु मन्त्रं महानमा महाभयापहारप्रवणं गृहाण, स्मरणमात्रा स्कार्यसिद्धिः स्यात् । ततो लोभात्तेन पितृसकाशाद्गृहीतः पश्चपरमेष्ठिनमस्कारः। क्रमेण पियुषरतेऽप्यस्य तथैव व्यसनरसिकस
द्रविणं न पूर्यते । ततस्तेनैकखिदण्डी धनार्थमभ्यर्थितः प्राह-दास्येऽक्षयं धनं यदि परमक्षतमृतकमानेष्यसि, ततो लुब्धेन शिवेन * वृक्षशाखोलम्बितचौरमतकं तस्योपनीतं । सोऽपाम भानं खरं मृतकं तदं हि संवाहकं च तं संस्थाप्य मण्डले स्थितः स्वविद्य
स्मरति, भीतः शिवस्तु नमस्कार, पूर्णे जापे खहं गृहीयोस्थिषतं मृतातो) नमस्कारप्रभावाच्छिवस्याप्रभ(को)त्तथैवापतत् । ततः पुनरव सविशेष त्रिण्डी व विद्या शिवोऽपि नमस्कारं जपति, पूर्ण जापे पुनरुत्थाय तथैवापतत् , ततः शङ्कितः स शिवं पप्रच्छ-किं स्वर्मा वत्स! वेत्सि काश्चिद्विधा', स प्राइ-यदि वं तुष्यसि, ततः पुनखिदण्डी साक्षेपं तो स्माति, पूर्ण जापे शिवायाप्रभवन्नुत्थितमृतकाव तीणों वेतालः मङ्गेन त्रिदण्डीनं द्विधा विधाय श्मशाने शेप्सीव, सद्यश्च हेममयं जातं । तं पुरुष हांद्गृहीत्वा गृहमपाच्छिवः । तत प्रभृति तत्प्रमावाजातोऽयं महेभ्यः, तदेवं नमस्कारप्रमावं साक्षालम्प जिनधर्माराधनोधतमतिः शिवकुमारः सम्यक्त्वत्रतामिग्रह प्रतिपालनपरस्तीर्थयात्रोद्धारादिभिः शासनं भासयामाम, इतोहलोककले त्रिदण्ड्युपलक्षितः शिवकुमारदृष्टान्तः समाप्तः।।
'सादिव्य' ति नमस्कारप्रभावतो देवतासाभिध्यमपि जायत इति भावस्तद्यथा--
श्राद्धसुता श्रीमती परमश्राविका मिश्याहपरिणीता, तया विनयगुणेनावर्जितः श्वसुरवर्गः, प्रियेण बारिताऽपि जैनधर्म ममुक्तवती, अन्यदा तस्यां विरक्को भत्तोऽन्यां परिणेमुमिच्छति, परं न कोऽपि गुणात्या माया उपरि स्वकन्यां प्रयच्छति, तत
SCSAPI64KB

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331