Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 288
________________ ED व्याख्या सर्वमपि द्वादशाङ्ग तावस्परिणामविशुद्धिहेतुमात्रकमेव, ततस्तस्कारणमात्रत्वात्पश्चपरमेष्ठिद्वारेण परिणामविधद्धिकारणमात्रत्वात्कथं न तदर्थो-द्वादशाङ्गार्थों नमस्कारः ?, अपितु तदर्थ एवेति गाथार्थः ॥४३॥ अथ मरणायणायामपि अगर ममी काणमानहु तम्मि देसकाले, सको बारसविहो सुयक्खंधो। सबो अगुचिंतेडे, धंतपि समत्थचित्तेण ॥४३१॥ | व्याख्या-नए-नैव तस्मिन् देशकाले-मरणादिप्रदेशकाले द्वादश्वविधोऽपि श्रुतस्कन्धोऽनुचिन्तयितुं शक्यः । केन ? इत्याह ----'धन्तं' अत्यर्थ समर्थचिनेनापि, सतो द्वादशाणसाच्यसाधकत्वात् सुखस्मरणीपत्वाच तदयस्थायामेष एव स्मरणीय इति गाथार्थः ॥४३॥ अथ नमस्कारस्यैव माहात्म्यमाहनामाइमंगलाणं, पदम चिय भंगलं नमोक्कारो। अवणेइ वाहितक्कर-जलणाइभयाइं सवाई ॥४३२॥ हरइ दुहं कुणइ सुहं. जणइ जसं सोसए भवसमुई। इहलोअपारलोइअ-सुहाण मूलं नमुक्कारो ॥३३॥ मस्थापनादयभावमलानां मध्ये प्रथम प्रधान माल नमस्कार एक यतः कथम्भतोऽसौ? इत्याहुअपनयति ध्याधितस्करज्वलनादिभयानि सर्वापि तथा दःखहरति, सख करोति, यशो जनयति. भवसमदं शोषयति. किम्बदना। ऐहलौकिकपारलौकिकसुखाना मा समस्कार इति गाथाद्वयार्थः ॥४३२-३३।। अथैहि केषु पारत्रिकेषु च नमस्कारगुणेषु दृष्टान्तानाहइहलोयम्मि तिदंडी, सादिव्वं माउलिंगवणमेव । परलोए चंडपिंगल-इंडियजक्खो य दिळंता ॥४३॥

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331