Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
AREER
व्याख्या-उत्कृष्ट स्वाध्यायचतुर्दशविणां द्वादशाङ्गानि, चतुर्दशपूर्वधरा हि महाप्राणध्यानादिसामध्यतोऽन्तर्मुहर्चादिना कालेन चतुर्दशापि पूर्वाणि परावर्तयन्ति, दशपूर्वधराणां तु दशपूर्वाणि खाध्यायो, नवविणां तु नत्र। एवं परिहाण्या तावझेयं | यावधस्थापरं किमपि नागच्छति तस्य पञ्चपरमेष्टिलक्षणो नमस्कारः स्वाध्यायः । कथम्भूतोऽयमित्याह-तदयों-द्वादशाङ्गार्थ इति र माथार्थः ॥४२७॥ ननु कथमयं नमस्कारो द्वादधानार्थः इत्याइ---
जलणाइभए सेसं, मोत्तुं एक पि जह महारयणं । पेप्पइ संगामे वा, अमोहसत्यं जह तदेह ॥४२८॥ मोतं पिबारसंगं, स एव मरणम्मि कीरए जम्हा । अरहंतनमोक्कारो, तम्हा सो बारसंगत्थो ॥४२९॥
___ व्याख्या-क्लनादिभये समुपस्थिते शेष-मोदुमशक्यं कर्पासादिकं मुक्त्वा एकमपि यथा महारत्नं गृह्यते, सामे या शेष लकटादिकं मुक्त्वा यथेकमप्यमोघं-रिपुवघे अस्खलितं पाणशक्त्यादिकं शस्त्रं गृह्यते, तहापि मरणे समुपस्थिते तस्यामवस्थायां र स्मर्तुमशक्यं मुक्त्वाऽपि द्वादशाङ्ग स एवार्हदादिनमस्कारो यस्माक्रियते, तस्माद्वादशाङ्गस्थाने फियमाणत्वादन्यथाऽनुपपत्तेरसौ
द्वादशालार्थः । अयम्भावः-शानदर्शनचारित्राण्येव हि द्वादशाङ्गार्थः, तानि च पञ्चवदादिम्वेव स्युर्नान्यत्र, नमस्कारे चाईदादय का एवाभिधेया, असो द्वादशाङ्गस्मरणोचितेष्वपि तेषु तेषु मरणादिस्थानेषु सुखानुस्मरणीयत्वादिकारणदयं स्मरणीयत्वेनोपदिष्टस्ततो
| युक्तवास्स द्वादशाङ्गार्थतेति गाथावयार्थः ।।४२८-२९।। एतदेवावश्यकभाष्योक्तयुक्त्या दर्शयभाहहै। सव्वं पि वारसंग, परिणामविसुद्धिहेउमित्तागं । तत्कारणमेत्ताओ, किह न तयत्थो नमुक्कारो ? ॥४३०॥
AAAKA

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331