________________
AREER
व्याख्या-उत्कृष्ट स्वाध्यायचतुर्दशविणां द्वादशाङ्गानि, चतुर्दशपूर्वधरा हि महाप्राणध्यानादिसामध्यतोऽन्तर्मुहर्चादिना कालेन चतुर्दशापि पूर्वाणि परावर्तयन्ति, दशपूर्वधराणां तु दशपूर्वाणि खाध्यायो, नवविणां तु नत्र। एवं परिहाण्या तावझेयं | यावधस्थापरं किमपि नागच्छति तस्य पञ्चपरमेष्टिलक्षणो नमस्कारः स्वाध्यायः । कथम्भूतोऽयमित्याह-तदयों-द्वादशाङ्गार्थ इति र माथार्थः ॥४२७॥ ननु कथमयं नमस्कारो द्वादधानार्थः इत्याइ---
जलणाइभए सेसं, मोत्तुं एक पि जह महारयणं । पेप्पइ संगामे वा, अमोहसत्यं जह तदेह ॥४२८॥ मोतं पिबारसंगं, स एव मरणम्मि कीरए जम्हा । अरहंतनमोक्कारो, तम्हा सो बारसंगत्थो ॥४२९॥
___ व्याख्या-क्लनादिभये समुपस्थिते शेष-मोदुमशक्यं कर्पासादिकं मुक्त्वा एकमपि यथा महारत्नं गृह्यते, सामे या शेष लकटादिकं मुक्त्वा यथेकमप्यमोघं-रिपुवघे अस्खलितं पाणशक्त्यादिकं शस्त्रं गृह्यते, तहापि मरणे समुपस्थिते तस्यामवस्थायां र स्मर्तुमशक्यं मुक्त्वाऽपि द्वादशाङ्ग स एवार्हदादिनमस्कारो यस्माक्रियते, तस्माद्वादशाङ्गस्थाने फियमाणत्वादन्यथाऽनुपपत्तेरसौ
द्वादशालार्थः । अयम्भावः-शानदर्शनचारित्राण्येव हि द्वादशाङ्गार्थः, तानि च पञ्चवदादिम्वेव स्युर्नान्यत्र, नमस्कारे चाईदादय का एवाभिधेया, असो द्वादशाङ्गस्मरणोचितेष्वपि तेषु तेषु मरणादिस्थानेषु सुखानुस्मरणीयत्वादिकारणदयं स्मरणीयत्वेनोपदिष्टस्ततो
| युक्तवास्स द्वादशाङ्गार्थतेति गाथावयार्थः ।।४२८-२९।। एतदेवावश्यकभाष्योक्तयुक्त्या दर्शयभाहहै। सव्वं पि वारसंग, परिणामविसुद्धिहेउमित्तागं । तत्कारणमेत्ताओ, किह न तयत्थो नमुक्कारो ? ॥४३०॥
AAAKA