________________
भो ! एषा कन्था सर्वसुखावहा, प्रत्यहं स्कोव्यमाना पश्च रत्नानि प्रत्येकं लक्षमूल्पानि गिरिष्यति, परं स्वाङ्गान मोच्या । यदि कदाचियसि तदाऽपराध इत्युक्ता देवता तिरोदधे। द्विजः कन्थावेषो जनैईसितस्तां त्यक्तान् दुःखीभूतः एवं ना त्यजेर्ममिति प्रतिपन्ने द्वादशतानि गुरुपार्श्वे ग्राहिना सोमा सुसंसर्गात्सर्वजनप्रशंसिता पवादीक्षां गृहीत्वा सिद्धिसुखभागभवत् । अथ चित्रभानुः पितुः शिक्षा पालयन् स्वगुणै राजमान्योऽभवत् । कस्यचिदधजातेः पुरुषख स्नेहवाक्यैस्तुष्टस्तं मित्रत्वे [न] प्रतिपन्नवान् । अथ तस्याघमजातेरधमकृत्यैश्वित्रभानुर्जनैरभक्ष्यभक्षणादिकलङ्क mafrat तुम्ही लावा पतनने जात्ययचिन्तयति-सा सोमा धन्या, यस्यास्तथा सुसङ्गतिर्माता अद्याप्यहमपि धन्यो यत्सङ्गतो मरणं न प्राप्तस्तदद्यापि सत्सङ्गतिं करोमीति विचिन्त्यातिशयज्ञानिमुनिपार्श्वे प्रत्यहं धर्मश्रवणात्प्रतिपन्न जिनधर्मविरं गृहे स्थित्वा ततः प्रवज्यां प्रतिपद्य परमपदं प्राप्तः । इति शुभाशुभसङ्गतेः फलं ज्ञात्वा सत्सङ्गतिः कार्येति सोमाद्विजवरयोः कथानकं समाप्तम् ॥
sereranaarti, सिद्धिसौख्यजनकं निशम्य भोः ॥ नित्यमायतनसेवने, मनो निश्चलं कुरुत कायवारयुतम् ॥१॥ इति पुष्पमालाविवरणे भावनाद्वारे अनायतनत्यागलक्षणं प्रतिहारं समाप्तम् ||१६|| अथ परिप्रादनिवृतिद्वारे विमणिपुः पूर्वेण सम्बन्ध गायामाह -
सुट्ठ वि गुणे धरतो, पावइ लहुयलणं अकित्तिं च । परदास कहानिरओ, उकरिसपरो य सगुणे ॥४५५||
व्याख्या - सुष्ट्रपि गुणान् घरन् लघुत्वं अवहीलनारूपं अकीर्ति च प्राप्नोति कः ? इत्याह-परदोषकथानिरतः, उत्कर्ष परद स्वगुणेषु इति परपरिवादात्मोत्कर्षाववश्यं त्याज्यावित्यनायतनत्यागद्वारानन्तरं परपरिवादनिवृचिद्वारमिति गाथार्थः ॥ ४५५॥