________________
restore पर ा कथं परपरिवाद मन्तरेण स्थातुं शक्यते ? इत्याह-
आयरइ जइ अकजं, अन्न किं तुज्झ तत्थ चिंताए ? | अप्पाणं चिय चिंतसु, अज्ज वि वसगं भवदुहाणं ॥ ४५६ व्याख्या - आचरति यद्यकार्यमन्यः कश्चित्तर्हि तत्र किं तत्र चिन्तया प्रयोजन में हिकं पारणिकं वा ? न किश्चिदित्यर्थः, aaeenana face कथम्भूतं ?, अद्यापि वशगं भवदुःखानां कथं कथमेतैर्भत्र दुःखैर्मदीयजीव मोक्ष्यत इतीरमेव चिन्तय, किं परचिन्तया ? इति गाथार्थः ||४५७॥ अथ परदोषग्रहणेऽर्थाभावानर्थप्राप्ती एवेति प्राह -
परदोसे जंपतो, न लहइ अत्यं जसं न पावेइ । सुअणं पि कुणइ सत्तु, बंधइ कम्मं महाघेारं ||४५७|| व्याख्या - परदोषान् जल्पन लभते अर्थ धनं यशश्च क्वापि न प्राप्नोति, स्वजनमपि शत्रु करोति, तथा महाघोरंअतिरौद्रं कर्म बनातीति गाथार्थः ॥ ४५७ ||
नन्वस्तु सगुणस्यैव दोषाग्रहणं, निर्गुणस्य तु यथावस्थितभजने को दोषः १ इत्याशङ्क्याह
समयम्मि निग्गुणेसु वि, भणिया मज्झत्यभावया चेव । परदोसगहणं पुण, भणियं अन्नेहि वि विरुद्धं ॥ ४५८ व्याख्या -समये - सिद्धान्ते निर्गुणेष्वपि मध्यस्थभावतैव भणिता । यत्तु परदोषग्रहणं, तन केवलं समये, किन्त्वन्यैरपि तीर्थविरुद्धमेव भणितमिति गाधार्थः || ४५८ ॥ अन्योक्तमेशह—
लोओ परस्स दोसे, हत्थाहस्थि गुणे य गिव्हंतो । अप्पाणमप्पणी चिय, कुणइ सभी से व सगुणं च ॥ ४५९॥