Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 281
________________ दो या तिभिवा" एवं सर्वत्र प्रश्नालापः प्रतिपद्यमानकान् प्रतीत्य अपन्यपदोचरालापश्च द्रष्टव्यः । "उक्कोसेणं सहस्सपुहत्त, पुन्चपडि बनाए गच्च जहन्ने कोसिस सोम वि कोडिसहस्सपुहत्तं, छेओवट्ठावणियसंजया० गोयमा! पडिवञ्जमाणए पडुच्च सिय 3 अस्थि सिय नस्थि, जइ अस्थि, जहनणं एको वा दो बा तिमि का, उचोसेण सयपहुल, पुनपडिवमए पढच्च सिय अस्थि सिय नस्थि, जह 7 अस्थि, जहन्नेणं कोडिसयपुरत्वं उकोसेण वि कोडिसयपुहुत्त" इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणं आदितीर्थकरतीर्थान्याश्रित्य सम्भवति, जघन्यं तु सत्सम्यग् नावगम्यते। दुष्षमान्ते मरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्द्यस्य भावाविंशतिरेव तेषां श्रूयते । केचित्युनराहुः इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेधयैव समवसेयम्, कोटिशतपृथक्त्वं च जघन्य-मल्पतरं, उत्कृष्टं च बहुतरमि"ति 'भगवतिकृत्ती [९१८ पत्रे] "परिहारविसद्धियसंजया० गोयमा ! पडिवज्जमाणए पडुञ्च सिय अस्थि सियन स्थि, जइ अस्थि, जहन्ने] एको वा दो वा तिन्नि वा, उक्कोसेणं सयपुहु, पुखपडिवमए पडुच्च सिय अस्थि सिय नस्थि, बह अस्थि, जहन्नेणं एक्को का दोबा तिन्नि बा, उक्कोसेणं सहस्सपुहत्तं ३। मुहमसंपरायसंजया वि पडिबजमाणए पडुच सिप अस्थि सिप नस्थि, ज अस्थि, जहन्नेणं एक्लो वा दो बा तिन्नि बा, उक्कोसेणं बावट्टिसयं, अट्ठोत्तरसयं खवगाणं, चउत्पन्न उक्सामगाण; पुम्बपडिअन्नए पळुच सिप अस्थि सिय नस्थि, जर अस्थि, जहन्नेणं एको वा दो वा तिन्नि वा, उकोसेण सयपुस ४ । अहवायसंजयाणं पुच्छा, गोयमा! पडिबजमाणए पडच्च सिय अस्थि सिय नस्थि, जइ अस्थि, जहन्नेणं एको वा दो वा तिन्नि वा, उक्कोसेणं बावद्विमयं, अछुत्तरसर्य खबगाणं चउत्पन्न उक्सामगाणं, जहा सुहमसंपरायसंजया; पुबपडियन्नए पड्च जहन्नेणं कोडिहुत्तं उक्कोसेण वि कोडिपुटु ५. । इत्येकस्मिन्नपि साधौ पूजिते वर्तमानकालापेक्षयाऽपि निषितं कोटिसहस्रपथक्त्वं पूजितं भक्तीति, अनागतकालापेक्षया त्वनन्ता

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331