Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 283
________________ arraj निययं, करेह उत्तमगुणे घरंताणं । सव्वं किर पडिवाई, वेयावच्च अपडिवाई ||४१९|| व्याख्या - वैयावृवं निपतं निचितं कुरुत यूर्य, केपां ? इत्यापाद- उसमान ज्ञानदर्शनचारित्रगुणान् ये धरन्ति तेषां यतः कारणात् किलेव्याप्तोपदेशे, सर्व चारित्रश्रुतादिकं प्रतिपतनशील, वैयावश्यं पुनरप्रतिपाति- अविनाशीति गाथार्थः ॥ ४१९ ॥ एतदेव भावयति परिभग्गस्स मयस्स व, नासइ चरण सुर्य अगुणणाए । न हु वेयावचकथं, सुहोदयं नासए कम्मे ||४२०|| व्याख्या - प्रतिमग्नस्य - उत्प्रवजितस्य सतो मृतस्य-अविरतत्वमापभस्य नश्यति तावचरणं, 'वा' पुनरर्थे, थुतं पुनरगुणनयाअपरावर्त्तनया नश्यति, अतस्सर्वमपीदं प्रतिपाति, न तु वैयावृत्योऽपि तुल्यमेवैतदिति चेचरणश्रुतशब्देनात्र तजनितं शुभ कर्मोच्यते, ततचरणत गुणेनोपार्जितं पच्छुभं कर्म तत्प्रतिमग्नाद्यवस्थायामविरतस्थ विस्तृतस्य च सतः किश्चित्प्रदेशोदयेनेव द्यमानं खकीयविपाकमदत्वा एवमेव नश्यति । वैयावृच्ये तु नैवमित्याह-'न हु' नैव वैयावृत्येन हेतुभूतेन कृतं शुभ उदयो-विपाको यस्य तच्छुभोदय- शुभचिपाकं कर्म तीर्थकर नामगोत्रादिकं प्रदेशोदय मात्रेणैव वेद्यमानं स्वविपाकमदत्वा एवमेव न खल्यपगच्छति, हेतोः प्रबल सामर्थ्येन प्रतिभग्नाद्यवस्थायामपि स्वविपाकेनैव तत्प्रायो वैद्यते, नान्यथेति भावः । इति वैयावृत्यमप्रतिपातीति बुद्धयामहे, सत्वं पुनः केवलिनो विदन्तीति गाथार्थः ४२० ॥ ननु यद्येतावान्गुणो वैयावृत्यस्य तर्हि गृहस्थादीनामपि तत्कर्म इत्याहगिहिणो वेयारडिए, साहूणं वन्निया बहु दोसा । जह साहुणी सुमद्दाए, वेग विसए वयं कुज्जा ॥४२९॥

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331