________________
arraj निययं, करेह उत्तमगुणे घरंताणं । सव्वं किर पडिवाई, वेयावच्च अपडिवाई ||४१९||
व्याख्या - वैयावृवं निपतं निचितं कुरुत यूर्य, केपां ? इत्यापाद- उसमान ज्ञानदर्शनचारित्रगुणान् ये धरन्ति तेषां यतः कारणात् किलेव्याप्तोपदेशे, सर्व चारित्रश्रुतादिकं प्रतिपतनशील, वैयावश्यं पुनरप्रतिपाति- अविनाशीति गाथार्थः ॥ ४१९ ॥ एतदेव भावयति
परिभग्गस्स मयस्स व, नासइ चरण सुर्य अगुणणाए । न हु वेयावचकथं, सुहोदयं नासए कम्मे ||४२०|| व्याख्या - प्रतिमग्नस्य - उत्प्रवजितस्य सतो मृतस्य-अविरतत्वमापभस्य नश्यति तावचरणं, 'वा' पुनरर्थे, थुतं पुनरगुणनयाअपरावर्त्तनया नश्यति, अतस्सर्वमपीदं प्रतिपाति, न तु वैयावृत्योऽपि तुल्यमेवैतदिति चेचरणश्रुतशब्देनात्र तजनितं शुभ कर्मोच्यते, ततचरणत गुणेनोपार्जितं पच्छुभं कर्म तत्प्रतिमग्नाद्यवस्थायामविरतस्थ विस्तृतस्य च सतः किश्चित्प्रदेशोदयेनेव द्यमानं खकीयविपाकमदत्वा एवमेव नश्यति । वैयावृच्ये तु नैवमित्याह-'न हु' नैव वैयावृत्येन हेतुभूतेन कृतं शुभ उदयो-विपाको यस्य तच्छुभोदय- शुभचिपाकं कर्म तीर्थकर नामगोत्रादिकं प्रदेशोदय मात्रेणैव वेद्यमानं स्वविपाकमदत्वा एवमेव न खल्यपगच्छति, हेतोः प्रबल सामर्थ्येन प्रतिभग्नाद्यवस्थायामपि स्वविपाकेनैव तत्प्रायो वैद्यते, नान्यथेति भावः । इति वैयावृत्यमप्रतिपातीति बुद्धयामहे, सत्वं पुनः केवलिनो विदन्तीति गाथार्थः ४२० ॥ ननु यद्येतावान्गुणो वैयावृत्यस्य तर्हि गृहस्थादीनामपि तत्कर्म इत्याहगिहिणो वेयारडिए, साहूणं वन्निया बहु दोसा । जह साहुणी सुमद्दाए, वेग विसए वयं कुज्जा ॥४२९॥