________________
2 अपि साधः पूजिताः स्युः। तदेतावती गुणसिद्धिमालोव्य सदैव वैयावृत्यं कुर्यास्त्वं । क इव ? इत्याह-राजपुत्र इव, कस्य | | सत्कोऽसावित्याह-धनदराजसुत, इति गाथार्थः ।।४१८॥
कथानक त्वेवम्-कुसुमपुरे धनदनृपः, पद्मावतीदेवी, तयोः पुत्रो भुवनतिलकनामा विद्यापारङ्गतो रूपसौभाग्यादिकलितो विश्वविख्यातो रत्नपुरवामिनोऽमरचन्द्रऋपस्य यशोमती सुतां कुमारगुणश्रवणमोहितां परिणेतुं गन्छन् ससैन्यो यावत्प्राप्तः सिद्धपुरं ताबदकस्माद्रोगग्रस्तः, कण्ठीरवामिधसामन्तादिमिः क्रियमाणाविनिशेषनारोऽपि न मलोऽभूत् । इतश्च तदेव दैवयोगाद्रत्नभानु केवली तत्र समयासा/त , सामन्ताधैर्गस्वा केली तद्रोगकारणं पृष्टः प्राह-धातकीखण्डभरते भवनाकरपुरे एकस्मिन् गच्छे वासानामा साधुः
सुकुलमयोऽपि क्रियाप्रमादी, साधुभिः शिष्यमाणो रुटो गच्छप्रतिकूलो यतिमारणार्थ नीरे तालट विष चिक्षेप । कयाचित्माधुभक्तमा देवतया विषमपनिन्ये, स च निर्भसितोरण्येऽमात् । मार्गे दबदग्धः सप्तमं नरक जगाम, तत उद्धृत्य मत्स्येपु, पुनर्नरकेषु, पुनतिर्यक्षु,
पुनर्नरके, एवं सप्तसु नरकेषु प्रान्त्वा ततः क्वापि कृतपुण्यो भुवनतिलककुमारो जाता, ऋषिपातपरिणायेन यत्तदा कर्मोपार्जितं तच्छेप भएतस्येदानीमुदयप्राप्तस्तेनायं रोगसमुदायोऽस्य । इदानीमेव कालादिवशेन क्षीगतकर्मा सोनामभिष्यति, सावदायातः कुमार, प्रणतः सावली, पूर्वभवादिव्यतिकरं केवलिपाधै श्रुत्वा जातजातिस्मरणः तत्वामयित्वा वैराग्यात्प्रात्राजीत् । प्राकर्मफलविपार्क स्मारं स्मारे
साधुभक्तिपरो दशविधवैयावृश्यं कुर्वन् मुरैहुधा वैयावृष्ये परीक्षितोऽपि नाचलत्। बासमतिपूर्वलक्षाणि वैयावृत्यं कृत्वा अशीतिपूर्वलक्षाणि सर्वायुः परिपाल्य शुममावनागतः केवलहानमुत्याध मोक्षममात्, इति वैयावृत्ये धनदन्द्वपसुतकथा समाप्ता॥
খানজাহানলাম যামুঘক্ষণৰয়াই
ॐ