________________
AnilonilveerNaa
RA
व्याख्या साधूनां गृहिणो वैयावृत्य-गृहस्थरस वैपावृत्यं कृर्षता आगमे यहवो दोषा वर्णिता, यथा साध्वीसुभद्राया, लातेन कारणेन विषये-ययाऽहमेव तक-वैयावृत्त्यं कुर्यान्न यथेष्टं।
का पुनरसौ सुभद्रा ? इत्युच्यते-वाराणस्या भद्रबाहुः सार्थवाहा, तस्य सुभद्रा भार्या, पर निरपत्या, तदुःखेन साध्वीपाश्च । प्राबाजीत् , महातयः करोति, पर तत्रोपाश्रये समागतश्राविकाणां डिम्भान् मालयति उत्पाटयति उत्सले लाति, साध्वीमिरिताऽपि तत्कृत्यानोपरमते, ततः पृथगुपाश्रयस्था निरङ्कशा सविशेष हिम्मोहनिरता कालं गमयति। तदनालोच्य प्रान्तेऽष्टमासान् यावदनशनं कृत्वा मृता सौधर्मकल्पे देवी जाता। अन्यदा कृतानेकडिम्भरूपैः परिवृता श्रीवीरवन्दनार्थमागता, टिम्मरूपैर्नृत्यन्ती साधुसाध्वीजनान् । व्यस्मापयत् । श्रीगौतमेन पृष्टो भगवान् वीर:-कैषा प्रभो!, प्रभुराह-हे गौतम! प्राग्भवे [स] मद्रूषा सुचारित्रिणी, धात्रीकर्म नाकरिष्यत्तदा केवलज्ञानमवाप्य सिद्धिसौख्यभागभविष्यत्, प्रभुणा तस्याः प्राग्भवे प्रोक्त बहुभिः साधुसाध्वीभिरनर्थ फलं गृहस्थ
वैयावृत्यं प्रत्याख्यातम् । ततो गौतमपृष्टः प्रभुस्तस्या आगामि भवस्वरूपं प्राह-एषाऽत्र चस्वारि पत्योपमान्यायुः परिपाल्यात्रैव भरते * विन्ध्यगिरिमूले वेभेलसन्निवेशे सोमानाम्नी द्विजपुत्री भविष्यति, राष्ट्रकूटविप्रस्तां परिणेष्यति, तस्या सप्तवर्षान्तेऽपत्ययुगलं भविष्यति El एवं द्वितीयेऽपि वर्षे, एवं षोडशमित्र मैत्रिंशत्सुतान् जनिष्यति, तैरुचारिता कथमपि पतिमनुज्ञाप्य दीक्षा ग्रहीष्यति, एकादशाङ्गान्य
धील विविधं तपः करवा संलेखनापूर्व मासमनशनं कृत्वा सौधर्मशक्रस्य सामानिकदेवत्वं प्राप्य महाविदेहेषु सेत्स्यति । "इय सोडे जिणवयण, वेयावच करेज समयम्मि। विसएञ्चिय विहिपाओ, किरियाओ हवंति सहलाओ॥१॥" इति सुभद्रासाध्वीकथा समाप्ता।
ननु वैयावृपकरणोधतेन फेनधिद्रतपानापानयनेन निमन्त्रितोऽपि साधुर्यदि तमिमन्त्रणां नेच्छेचतः किम् ? इत्याह--