Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
व्याख्या किम्बहुना ? तात्पर्यमेवोच्यते - विनय एवं अमूमन्त्र - मूलमन्त्राभूतं, अपूर्वमेव किञ्चिदित्यर्थ जगति परमं वशीकरणं, के वशीकरणं? इत्याह-रेडिनारत्रिकपुखानां सौभाग्यारोग्यादिपवर्गादोनां कथम्भूतानां मनोवाञ्छिता et पुण्यस्य फलानां सर्वसुखानां विधायी विनय एवेति तात्पर्यमिति गाथार्थः ॥ ४१.४ ॥
इति सुकृतसुरद्रोर्मूलमानन्दकन्दः, सुरनरशिवलक्ष्मीकार्मणं कर्मभेदी । प्रतिदिन नवथः पुण्यवद्भिर्विधेयो, विनय इह तदर्हे सर्वतः स्वष्टसिद्धये ॥ १॥ इति पुष्पमालाविवरणे भावनाद्वारे विनयलक्ष्णं प्रतिहारं समाप्तम् ॥१३॥ अथ वैयावृत्यं विभणिः पूर्वेण [स] सम्बन्धगर्भा गाथामाह - विणयविसेसोय तहा, आयरियगिलाणसेहमाईणं । दसविहवेयायचं, करिज्ज समए जओ मणियं ॥ ४१५॥ व्याख्या -- यथा विनयस्तथा आचार्यादिषु दशसु स्थाने[षु] क्रियमाणस्वादशविधं व्यावृत्तस्य भावो वैयावृत्यं-मक्त पानौषधप्रदानादिरूपं तदपि कुर्यास्त्वं केषां : हत्याह-आचायग्लान शैक्षकादीनां उक्तं च
" आयरियउवज्झाए, धेरैत बस्सी गिलोणसेहीणं । साम्मिय कुलग संघ-संगयं तमिह कायव्वं ॥ १॥":
कथम्भूतं यद्वैयावृत्र्यं ? इत्याह- विनयविशेष एव समयप्रसिद्धेन केन केनचित्प्रकारेण वैश्वमपि विनय एवेत्यर्थः, अनयैव व त्याच्या विनयद्वारानन्तरं वैयावृश्यद्वारकं इत्यधिकृतद्वारस्य सम्बन्धः सूचितः । कुत इदं कर्त्तव्यं ? इत्याह-समयेसिद्धान्ते यतो मणितमिति गाथार्थः ||४१५|| समयोक्तमेवाह

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331