________________
व्याख्या किम्बहुना ? तात्पर्यमेवोच्यते - विनय एवं अमूमन्त्र - मूलमन्त्राभूतं, अपूर्वमेव किञ्चिदित्यर्थ जगति परमं वशीकरणं, के वशीकरणं? इत्याह-रेडिनारत्रिकपुखानां सौभाग्यारोग्यादिपवर्गादोनां कथम्भूतानां मनोवाञ्छिता et पुण्यस्य फलानां सर्वसुखानां विधायी विनय एवेति तात्पर्यमिति गाथार्थः ॥ ४१.४ ॥
इति सुकृतसुरद्रोर्मूलमानन्दकन्दः, सुरनरशिवलक्ष्मीकार्मणं कर्मभेदी । प्रतिदिन नवथः पुण्यवद्भिर्विधेयो, विनय इह तदर्हे सर्वतः स्वष्टसिद्धये ॥ १॥ इति पुष्पमालाविवरणे भावनाद्वारे विनयलक्ष्णं प्रतिहारं समाप्तम् ॥१३॥ अथ वैयावृत्यं विभणिः पूर्वेण [स] सम्बन्धगर्भा गाथामाह - विणयविसेसोय तहा, आयरियगिलाणसेहमाईणं । दसविहवेयायचं, करिज्ज समए जओ मणियं ॥ ४१५॥ व्याख्या -- यथा विनयस्तथा आचार्यादिषु दशसु स्थाने[षु] क्रियमाणस्वादशविधं व्यावृत्तस्य भावो वैयावृत्यं-मक्त पानौषधप्रदानादिरूपं तदपि कुर्यास्त्वं केषां : हत्याह-आचायग्लान शैक्षकादीनां उक्तं च
" आयरियउवज्झाए, धेरैत बस्सी गिलोणसेहीणं । साम्मिय कुलग संघ-संगयं तमिह कायव्वं ॥ १॥":
कथम्भूतं यद्वैयावृत्र्यं ? इत्याह- विनयविशेष एव समयप्रसिद्धेन केन केनचित्प्रकारेण वैश्वमपि विनय एवेत्यर्थः, अनयैव व त्याच्या विनयद्वारानन्तरं वैयावृश्यद्वारकं इत्यधिकृतद्वारस्य सम्बन्धः सूचितः । कुत इदं कर्त्तव्यं ? इत्याह-समयेसिद्धान्ते यतो मणितमिति गाथार्थः ||४१५|| समयोक्तमेवाह