________________
Hypsu
m
adaltomansusksikntamane
R୧୬
भरहेवयविदेहे, पन्नरस वि कम्मभूमिगा साहू । इक्कम्मि [वि] पूइयम्मि, सव्वे वि] ते पूइया हुंति ।।४१६॥
व्याख्या-मरतैरवतविदेहेषु पञ्चदशवपि कर्मभूमिषु गच्छन्ति-तिष्ठन्तीति पञ्चदशकर्मभूमिगा, ये केचन साधनस्ते सर्वेऽपि पूजिता भवन्ति, क्व सति ?, एकस्मिबपि साधौ पूजिते सति, यतः समपवचनं । ततो लाभसम्भवाद्भक्तपानादिना साधूनां वैयावृत्त्यं कर्तव्यमिति भाव, इति गाथार्थः ।।१६।। व्यतिरेकमित्याइएक्कम्मि हीलियम्मि वि, सब्वे ते हीलिया मुणेयब्बा । नाणाईण गुणाणं, सब्बत्य वि तुलभावाओ ॥४१७॥
व्याख्या-(न) केवलमेकस्मिन् पूजिते सर्वे पूजिता भवन्त्यपिन्वेस्मिन् जात्यादिना हीलितेऽप्य-पमानितेऽपि सर्वेऽपि ४ ते साथवो हीलिता बातच्याः । कथमेतदित्याशयोपत्तिमाह-ज्ञानादिगुणानां सर्वत्र तुल्यत्वात्, पुरुमा एवं किल भिन्नाः,
ज्ञानादिगुणास्तु सर्वत्र त एव, पूजाऽपि च ज्ञानादिगुणानामेव, न तु पुरुषमात्रस्येत्ये कस्मिन्साधी पूजिते सर्वेऽपि तद्वन्तः पूजिता एव, एवं ज्ञानादिगुणवता हीलनमपीति भाव, इति गाथार्थः ।।४१७॥ प्रकृतमुपसहरमाहतम्हा जइ एस गुणो, साहूर्ण भत्तपाणमाईहिं । कुज्जा वेयावच्चं, धणयसुओ रायतणउब्ध ॥४१॥
व्याख्या-वस्मायथेष गुण एकस्मिन् पूजिते समस्तपूजासिद्धिलक्षणस्तदा साधूनां भक्तानादिमिः कुर्यास्त्वं वैधावृत्यं । अपम्मावा-पश्चदशस्वपि कर्मभूमिषु जघन्यपदेऽपि कोटिसहस्रपृथक्त्वं चारित्रियां सर्वदेव प्राप्यते, उक्तं च प्रज्ञप्त्यां-"सामाइयसंजयाणं भंते ! एगसमएणं केवइया होजा, गोयमा ! पडिबजमाणए पडुछ सिप अस्थि सिप नत्थिा जइ अस्थि, जहणं एको वा