________________
नास्ति तयाप्यहमेवं मन्ये-भवेदसाध्यं किमपि कार्य जगति तेषामपि, परं विनीतानां पुरुषाणां नास्ति किमप्यसाध्य कार्य, विनीतो || हि स्वर्गापवर्गावपि साधयति, न तु मणिमन्त्रादिरिति गाथार्थः ॥४१२॥ ऐहिक पारत्रिकं च विनयफलं सदृष्टान्तमाहर इह लोएचिय विणओ, कुणइ विणीयाण इच्छियं लच्छि। जह सीहरहाईणं, सुगइनिमित्तं च परलोए ।।४१३॥
व्याख्याइहलोक एव तावदिनयो विनीतानां ईप्सिता लक्ष्मीं करोति, यथा सिंहस्थादीनां, परलोके पुनः सुगतिनिमिर्च च भवतीति माथार्थः ॥४१३॥
कथानकं तूच्यते-सुगन्धपुरे पुण्डरीकनृपः, तस्य सुतः सिंहरथनामाऽपरगुणयुक्तोऽपि दुर्विनीतत्वाद्राज्ञोऽशेषजनस्य चानियोजनि, राना स परित्यक्तो दुःखी क्यापि पुरे भ्रमन् क्वाप्येकं तुरङ्ग सर्वप्रकारैरय॑मानं द्वितीयं कूटयमानं दृष्ट्वा विस्मितः कुमारः कचनापृच्छत् , स नरः प्राह-मो! असौ विनीता, स्वखामिनो मनोऽभिप्रायेण चलति, अतः पूज्यते, अपरो दुर्विनीतस्तेन कुट्यते । तदुनियफलं श्रुत्वा प्रबुद्धो विनयं तथा चकार यथा [तवत्य] नृपं जनाब रखपामास सः। तेन च राहा सत्स्वपि बहुषु पुत्रेषु विनीतत्वात्तस्य स्वं राज्यमदायि। पित्रा पुण्डरीकनृपेणापि सुतं विनीतं जातं श्रुत्य बहुमानपूर्वकमाकार्य सुगन्धपुरराज्यं तस्यादायि। नृपाभ्यां दीक्षा गृहीता। श्रीसिंहस्थो विनयाश्रयणात्प्राप्तप्रौढप्रतिष्ठ आश्रितसर्वगुणः क्रमेण लब्धश्रीसंयमसाम्राज्या सर्वार्थसिद्धिमगमत् । महाविदेहेषु सेत्स्यति । इति ऐइलौकिकपारलौकिकसुखाना कारण विनयः, इति सिंहस्थराजकथा समाप्ता ॥
अथोपसंहरमाकिं बहुणा ? विणओच्चिय, अमूलमंतं जए वसीकरणं । इहलोयपारलोइय-सुहाण वैछियफलाण ॥४१॥