________________
___व्याख्या-आशातना-जालाविहीलना, तदमावोऽनाशामा तीर्थरादीनां सर्वदेष कर्तव्या, तया भक्तिस्तेम्वेवोचितोपचाररूपा, बहुमानस्तेम्वेवान्तरङ्गभावप्रतिवन्धरूपः । वर्णसज्वलना-तेषामेव सद्भूतगुणोत्कीर्तनरूपा । अनेन प्रकारेण तीर्थकराद 5 यत्रयोदश चार्गुणाः अनाशातनायुपाधिमेवेन द्विपश्चाशझेदा मवन्ति, एतेषां चाष्टविधकर्मविनयादिनयस्वमिति गाथार्थः ॥४०९।।
अथ सर्वगुणेषु विनयस्य प्राधान्यमाहअमयसमो नत्थि रसो, न तरू कप्पदुमेण परितुल्लो। विणयसमो नत्थि गुणो, न मणी चिंतामणिसरिच्छो ।।४१०
व्याख्या-पथा किल रसेनमृतसमो रसो नास्ति, तरुषु कल्पद्रुमेण तुल्यस्तरुर्मणिषु चिन्तामणिसहशो मणिर्नास्ति, तथा गुणेषु मध्ये विनयसमो गुणो नास्ति, विनय एवं प्रधान इति तात्पर्यमिति गाथार्थः ॥४१०॥
केषां पुनरेष विनयो भवतीति सदृष्टान्तमाहचंदणतरुण गंधो, जुण्हा ससिणो सियत्तणं संखे । सह निम्मियाई विहिणा, विणओ य कुलप्पसूयाणं ॥४११ * व्याख्या- यथा चन्दनतरूणां गन्धः, शशिनो ज्योत्स्ना, शस्खे श्वेतत्वं, एतानि विधिना सह-उत्पत्तिसमयादप्यारम्य
निर्मिसानि, तथा कुलप्रसूतानां विनयोऽपि जन्मना सहव जायत इति पाथार्थः ॥४॥ विनीतानां किमप्यमाध्यमेव नास्तीत्याहहोज्ज असझं मन्ने, मणिमंतोसहिसुराण वि जयम्मिानस्थि असझं कज्जं, किंपि विणीयाण पुरिसाणं ॥४१२
व्याख्या-अचिन्त्यो हि मणिमन्त्रौषधीनां पभावः, "मणसा देवाण"मित्यादिवचनान्मणिप्रभृतीनां किमप्यसाध्यं