________________
adosindhenuivalenamenatma
wo
m grammu-tuncepictantrastrw:-.
नाना
कुशलस-धर्मध्यानादियुक्तस्य मनस उदीरणं-प्रवर्तनं २, इति द्विविधो मानसो विनय इति गम्पने, इति माथार्थः ॥४०५"....
ननु किमारमकोऽसौ प्रतिरूपविनयः ? कस्य चायं भवति ? इत्यत्राहपडिरूवो खलु विणओ, पराणुवित्तिमइओ मुणेयत्रो। अडियो विणओ, नायव्यो केवलोणं तु ।।४०६॥
व्याख्या-प्रतिरूप-उचितः खलु विनयः परानुवृत्यात्मको ज्ञातव्यः, अप्रतिरूपो-ऽपरानुवृत्यात्मकः केलिनामेव ज्ञातव्यः, एतेन च प्रतिरूपविनय छवस्थानां भवतीति गाथार्थः ॥४६॥ अवैतदुपसंहरन् अनाशातनाविनयं तु विभणिपुराह-- एसो भे परिकहिओ, विणओ पडिस्वलक्खणी तिविहो । बावन्नविहिविहाण, बिति अणासायणाविणयं ॥४०७॥
व्याख्या-एषो-ऽनन्तरोक्तो भे-भवतां परिकथितः प्रतिरूपलक्षणो विनयखिविधा, अनाशातनाविनयं पुनर्द्विपश्चाशद्विधिविधानं बुरते तीर्थकद्गणधरा इति गाधार्थः ॥४०७ एतदेवाहतित्थयरसिद्धकुलगण-संघकिरियधम्मनागनाणीणं । आयरियथेाज्झाय-गगीणं तेरस पयाणि ॥४०॥
व्याख्या-तीर्थकरसिद्धौ प्रतीतो, कुलं नागेन्द्रादिः, गणं कौटिकादिः, सङ्घः प्रसिद्धः, क्रियाऽस्तिवादरूपा, धर्मो यति- धर्मादिः, ज्ञानं मत्यादिः, हानिनस्तदन्तः, आचार्यः प्रतीतः, स्थविरः सीदतां स्थिरीकरणहेतुः, उपाध्यायः प्रसिद्धा, किंयतोऽपि साधुसमुदायस्साधिपतिर्गणी-गीतार्थी, इति तावत्त्रयोदश पदानीति गाथार्थः ॥४०॥ ततः किम् ? इत्याहअणासायणा य भत्ती, बहूमाणो तह य वनजलगा। तित्थयराई तेरस, चउरगुणा होति वावन्ना ॥४०९॥