________________
पडिवो खलु विणओ, काइयजोगे य वायमाणसिओ। अचउबिहदुविहो, परूषणा तस्सिमा होइ ॥४०॥
व्याख्या-प्रतिरूपः' खानौचिस्पेन योगन्यापारलक्षणो विनयः खल-निषयेन, काययोगविषयो वाग्योगवियो 5 मनोयोमविषयवेति तात्पर्यम् । तत्र काययोगोऽष्टपिया, बाम्पोषणया , म यो विधिपः, इति यथाक्रम सम्बन्धः। तस्य
चाष्टविधकायिकादिविनयस्य प्ररूपणा इय-मनन्तरवक्ष्यमाणरूपा भवतीति गाथार्थः ।।४०७॥ सत्र कायिकस्याष्टविधत्वं वावदाहअन्मुड्डाणं अंजलि, आसणदाणं अभिग्गहं किई य। सुस्सूसण अणुगच्छण, संसाहण कायअवविहो ॥४०४॥ | व्याख्या-तदईस साचादरम्पुत्थानं १, गुरुप्रसादावालिगन्धः २, श्रुतवृद्धादीनां आसनप्रदानं ३, अभिग्रहो-गुर्वापादेशकरणनिया साधारस्करणं च ४, कृतिकर्म-स्त्रार्थश्रवणादौ वन्दनकं ५, सुश्रूषणं-विविधदरासमतया गुर्मादिसेग्नं ६, अनुगमन-आगच्छतोऽभिमुखयानं ७, संसाधनं तु-जतो-च्छतोऽनुवजनं ८, इत्यविधः कायिको बिनयः । लोकोपचारविनयस्यास च मेदो व्यवहारादिमात्रेणेत्यपरजनैः क्रियमाणत्वेन मोक्षाकाङ्क्षया मुसक्षुमिः क्रियमाणत्वेन च दृष्टव्य इति माथार्थः ॥१०॥ 1 अथ वाग्योगस्य चातुर्विघ्यं मनोयोगस्य च द्वैविध्यमाइ-- हियमियअफरसवाई, अणुवीईभासि वाइओ विणओ। अकुसलमणो निरोहो, कुसलमणोदीरणं चेव ॥४०५
व्याख्या-वाक्शन्दस्य प्रत्येक सम्बन्धाद हितशक-परिणामसुन्दरवचनः १, मितवाक्-स्तोकाक्षरवचनः २, अपरुषवाक्अनिष्ठुरणचनः ३, अनुपिचिन्त्य माषी स्वालोचितवक्ता ४, इति वाचिको विनयः । अकुशलस्य आध्यानादियुक्तस्य मनसो निरोधः १,