________________
afe कुर्वतां कामविनयः । एतान्येव भृत्यादीनां स्वामिनो भयेन कुर्वतां मय चिनयः । वक्ष्यमाणस्वरूास्तु मोक्षविनयः । एवं पञ्चप्रकारो विनयः । अत्र धर्मोपदेशानामेवाविकृतत्वात् मोक्षविनयेनैवाधिकार इति गाथार्थः || ३९९ || अथ धिकृतस्य मोक्षविनयस्यैव स्वरूपमाहदंसणनाणचरिते, तवे य तह ओवयारिए चेव । मोक्खविणओ वि एसो, पंचविहो होइ नायव्वो ॥१००॥
व्याख्या न केवलं विनयः सामान्येनैव पश्चधा, तद्भेदरूयो मोविनयोऽप्येष पञ्चविधो ज्ञातव्यो भवति । कथं? इत्याहदर्शने ज्ञाने चारित्रे तपसि च विनयः, तथा औपचारिकश्चेति गाथार्थः ||४-०॥ अथ दर्शनादिविनयखरूपं तावदाहदव्यासह हंतो, नाणेण कुणंतयस्स किचाई । चरणं तवं च सम्मं, कुणमाणे होइ तव्विणओ || ४०१ ||
व्याख्या-- द्रव्यक्षेत्रकालांस्तत्पर्यायांच समस्तान् समेयोक्तनीत्या श्रमतो दर्शनविनयः । ज्ञानमनुक्षणमेवाभ्यस्यतस्तदुक्तानुसारेणैव च सर्वाणि संयमत्यानि कुर्वतो छानविनयः । चरणं चारित्रं तपश्च सम्यग् जिनाइया कुर्वतस्तद्विनयश्चाचारित्र विनयस्तपोविनय येति गाथार्थः || ४०२ ॥ अथौपचारिकमोक्षविनयस्वरूपं विभणिपुराह
अह ओवयारिओ उण, दुविहो विणओ समासओहोइ । पडिरूवजे । गजुंजण, तह य अणासायणाविणओ ॥ ४०२ ॥ व्याख्या--अथ गुर्वाद्युपचारे भव औपचारिकः पुनर्विनयः समासतः सपतो द्विविधो भवति । प्रतिरूपा - उचिता योगामनोवाक्काय लक्षणास्तेषां योजनं यथास्थानव्यापारणं प्रतिरूपयोगयोजनं, तथा अनाशातनाविनयचेति गाथासङ्क्षेपार्थः ॥ ४०२ ॥
विस्तरार्थं तु पत्रकार एवाइ