Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
Jar
MANAGautameAeSewakSaajana.tum...........
श्प्या, पाहि-पोशी रमादार शुररूरतया स्वकूलकल्पं खजनादिकं तावदुपदन्ति, नानारम्भगव्यापारोपार्जितकर्मरजसा च कलुषषलास्मानं, कार्पण्यादिमिश्चासम्भोग्यलक्ष्मीकस्बेन शिष्टानभिगमनीयः सम्पद्यते, प्रायो ग्रहणं त केषाश्चिदालनमवसिद्धिकानो विमववृद्धावप्युक्तस्वरूपपरीत्यदर्शनादिति गाथार्थः ॥३८४॥ अथ प्रेमस्वरूपं दर्शयमाह| होऊण वि कह वि निरं-तराई दूरतंराई जायंति। उम्मोइयरसणंऽतो चमाई पेम्माई लोयस्स ॥३८५॥
व्याख्या-उन्मोचिता-छोटिता याऽसौ रसना-कटिसूत्रं, तस्या अन्तावुन्मोचितरसनान्ती, ताभ्यासुपमा-सारश्य येषां तानि उन्मोचितरसनान्तोपमानि प्रेमाणि-स्नेहा लोकस्य, कथं ? इत्याह-यतो भूत्वाऽपि क्वचित्कथमपि केषाशिमिरन्तराणि-निविडानि प्रेमाणि पुनरपि कदाचित्केनापि कारणेन दूरान्तराणि जायन्ते । इदमुक्तं भवति-यथा कटीवन्धनकाले रसनाया अन्तौ निरन्तरौ भूत्वाऽपि पुनरेव तच्छोटनकाले तो दूरान्तरौ जायेते, एवं लोकस्यापि प्रयोजनापेक्षितया प्रथमं प्रेमाणि निरन्तराणि भूत्वाऽपि पुनरपि स्वप्रयोजनसिद्धावपराधश्रवणादिना झगित्येव दूरान्तराणि सम्पद्यन्ते, तस्कम्तेष्वपि विवकिनां प्रतिबन्धः ! इति गाथार्थः ॥३८॥
ननु मातापित्रादिषु निविई प्रेम, तच्च न व्यमिचरतीति चेदित्यत आहमाइपिइबंधुभज्जा-सुएसु पेम्मं जणम्मि सविसेसं। चुलणीकहाए तं पुण, कणगरहविचिढिएणं च ॥३८६।। तह भरहनिबइमज्जा-असौगचंदाइचरियसवणेणं । अइविरसं चिय नज्जइ, विचिदठियं मूढहिययाणं ॥३८॥
व्याख्या-मातृपिपन्धुमासुतेष्वेव साबजने-लोके सविशेष प्रेम इत्यस्माकमप्यभिमतमेव, केवलं तत्पूनयमिचारिख्या
|

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331