Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पुष्पमाला लघुवृतिः ॥ २४५॥
wwwwww
अस्माकं नास्तिकता, सा कथं मोक्तव्या । गुल्लाह - भद्र! न किञ्चिदेतत् सति विवेके, किं कूलक्रमायातो व्याधिर्दारिद्रयं वा न त्यागाई ? इति किं वा कुलमकुलं वा ?, प्राणिनामेकाकिनामेवानादौ भने भ्रमणात्सर्वकुले पूत्पाद सम्भवाच । ततोऽसौ सञ्जातन्वनिर्णयः प्रतिपद्य श्राप प्रतिपाल्य च निरतिचारं पञ्चात्पुरुषान्तरामक्ता सूर्यकान्तामिघया भार्यया पारण के दस विधो ज्ञातव्यतिकरोऽप्यचलितचित्तोऽनशनं प्रतिपद्य समाधानेन मृत्या सौधर्मे कल्पे सूर्यामे विमाने समुत्पन्नः सूर्याभामा देवः । तत्र चत्वारि पल्योपमान्याः पालयित्वा महाविदेहे सेत्स्यति इति भार्यया सममपि विरसपरिणामं प्रेम ज्ञात्वा कस्तत्रापि प्रतिबन्धो विवेकिनाम् । इति सूर्यकान्ताऽख्यानकं समाप्तम् ॥
।
अशोकचन्द्रापरनाम्नः कूणिकस्य कथा कम्यते, यथा- श्रीराजगृहे नगरे श्रीश्रेणिकराज पन्यालनामा गर्भदोष द्द्मरन्त्रमक्ष्णे दोहदोऽभूत् पूरितं तदन्धकारे कृत्रिमान्त्रैर्मन्त्रिणा, जातोज्झितो दुष्टोऽयमिति तनयस्तथा गृहोपवने, दृष्टः श्रेणिकराज्ञा समर्पितो धायाः कृतशोकचन्द्र इति तन्नाम, तस्य चोज्झितस्य कुक्कुटेनाङ्गली मनाम् भक्ष्विाऽऽसीत्, तत्पीडया रुदतोऽतिस्नेहेन क्लेद दिग्धां तां पिता चूपितवान् । प्रगुणीभूता च सा कूणा [सङ्कचिता] जाता, तद्वारेणासौ कूणिक इत्याकारितः । पश्चात्कृणिकाय राज्य भारं दित्सुना राज्ञा इल्लविइल्लाभ्यामष्टादशचक्रो हारः कुण्डलयुग्मं हस्तिरत्नं च द, अज्ञात्तदभिप्रायम्योत्पन्नः कूषिकस्य मत्सरः, सामन्तान्सहायीकृत्य बद्ध्वा क्षितश्चारके स राजा तेन, कशानां शतेन कदर्थयति च प्रतिदिनं क्रोधात् । अन्यदा भुञ्जानस्पत्सोपविटेन तस्य सुतेन भाजने नागपाशुकं तचेन, चेल्लनां च प्रत्युक्तं हे मातष्टोममात्यस्नेहः । सा गद्गदवा गाह- वत्स ! तब पितुर्गुरुतरस्नेहोऽभूत्, तत्कलमनुभवतीदानीं । स प्राइ-कथं ?, ततः कथितो वृत्तान्तस्ततो जावपाचापः स्वयमेव गृहीत्वा परशुं निगड खण्डनायें गतः
-
४ भावनाधिका प्रेमरयासारता कूणिकदृष्टान्ता ॥
॥२४५॥

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331