Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
अथ चिनयद्वारं विभणिपुः पूर्वेण सह सम्बन्धगर्भा गायामाह -
इय भवविरतचित्तो, विद्धचरणाइगुणजुओ निचं । विणए रमेज्ज सच्चे, जेण गुणा निम्मला हुति ॥३९७॥ व्याख्या - इत्थं भवविरक्तचित्तो विशुद्धचरणादिगुणकलापेन युक्तो नित्यं सध्ये-मायावदूषिते विनय एवं रमेत कुतः ? इत्याह-येन विनयेन हेतुभूतेन सर्वे गुणा निर्मला भवन्ति, विनयस्य सर्वगुणालङ्कारहेतुत्वादित्यर्थः । इति भवविरागद्वारानन्तरं विनयद्वारमुच्यत इति गाथार्थः ॥ ३९७ ।। तत्र सावद्विनयशब्दस्यार्थमाह
जम्हा विणय क्रम्मं, अलविहं वाउरसमीच्खाए । तम्हा उ वयंति विऊ, विणओ चि विलीण संसारा ॥ ३९८ ॥ व्याख्या - यस्माद्विनयति-स्फेटयन्यष्टप्रकारं कर्म तस्माद्विलीनर्ससाराः विदो - ज्ञानिनस्तीर्थ करगणधरा विनय इति वदन्ति, किमर्थं पुनरसों कर्म विनयति ? इत्याह- चत्वारोऽन्ता नारकादिगतिलक्षणा यस्यासौं चतुरन्तः, चतुरन्त एव चातुरन्तः - संसारस्तस्य मोक्षो ऽवगमस्तदर्थमिति गाथार्थः ॥ ३९८ ॥ अथ विनयप्रकारानाह
लोगोवयारविणओ, अत्थे कामे भयम्मि मुक्खे य। विणओ पंचवियप्पो, अहिगारो मुक्खविणणं ॥ ३९९॥
व्याख्या - लोकानामुपचारो व्यवहारस्तत्र रूढो विनयो लोकोपचार विनयः, तद्यथा-वदुचितस्य कस्यचिद्रागच्छतोऽभ्यु स्थानं आसनप्रदानं विज्ञापनादावञ्जलबन्ध इत्यादि, तथा अर्थे ऽर्थविषये तत्प्राप्तिनिमित्तं विनयस्तद्यथा - अर्थलाभाकाङ्क्षया राजादीनां समीपेऽवस्थानं छन्दोऽनुवर्त्तनं अभ्युत्थानाखबिन्धासनप्रदानादि चेति । एतान्येव समीपस्थानादीनि कामिनां वेश्या

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331