Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पडिवो खलु विणओ, काइयजोगे य वायमाणसिओ। अचउबिहदुविहो, परूषणा तस्सिमा होइ ॥४०॥
व्याख्या-प्रतिरूपः' खानौचिस्पेन योगन्यापारलक्षणो विनयः खल-निषयेन, काययोगविषयो वाग्योगवियो 5 मनोयोमविषयवेति तात्पर्यम् । तत्र काययोगोऽष्टपिया, बाम्पोषणया , म यो विधिपः, इति यथाक्रम सम्बन्धः। तस्य
चाष्टविधकायिकादिविनयस्य प्ररूपणा इय-मनन्तरवक्ष्यमाणरूपा भवतीति गाथार्थः ।।४०७॥ सत्र कायिकस्याष्टविधत्वं वावदाहअन्मुड्डाणं अंजलि, आसणदाणं अभिग्गहं किई य। सुस्सूसण अणुगच्छण, संसाहण कायअवविहो ॥४०४॥ | व्याख्या-तदईस साचादरम्पुत्थानं १, गुरुप्रसादावालिगन्धः २, श्रुतवृद्धादीनां आसनप्रदानं ३, अभिग्रहो-गुर्वापादेशकरणनिया साधारस्करणं च ४, कृतिकर्म-स्त्रार्थश्रवणादौ वन्दनकं ५, सुश्रूषणं-विविधदरासमतया गुर्मादिसेग्नं ६, अनुगमन-आगच्छतोऽभिमुखयानं ७, संसाधनं तु-जतो-च्छतोऽनुवजनं ८, इत्यविधः कायिको बिनयः । लोकोपचारविनयस्यास च मेदो व्यवहारादिमात्रेणेत्यपरजनैः क्रियमाणत्वेन मोक्षाकाङ्क्षया मुसक्षुमिः क्रियमाणत्वेन च दृष्टव्य इति माथार्थः ॥१०॥ 1 अथ वाग्योगस्य चातुर्विघ्यं मनोयोगस्य च द्वैविध्यमाइ-- हियमियअफरसवाई, अणुवीईभासि वाइओ विणओ। अकुसलमणो निरोहो, कुसलमणोदीरणं चेव ॥४०५
व्याख्या-वाक्शन्दस्य प्रत्येक सम्बन्धाद हितशक-परिणामसुन्दरवचनः १, मितवाक्-स्तोकाक्षरवचनः २, अपरुषवाक्अनिष्ठुरणचनः ३, अनुपिचिन्त्य माषी स्वालोचितवक्ता ४, इति वाचिको विनयः । अकुशलस्य आध्यानादियुक्तस्य मनसो निरोधः १,

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331