SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Jar MANAGautameAeSewakSaajana.tum........... श्प्या, पाहि-पोशी रमादार शुररूरतया स्वकूलकल्पं खजनादिकं तावदुपदन्ति, नानारम्भगव्यापारोपार्जितकर्मरजसा च कलुषषलास्मानं, कार्पण्यादिमिश्चासम्भोग्यलक्ष्मीकस्बेन शिष्टानभिगमनीयः सम्पद्यते, प्रायो ग्रहणं त केषाश्चिदालनमवसिद्धिकानो विमववृद्धावप्युक्तस्वरूपपरीत्यदर्शनादिति गाथार्थः ॥३८४॥ अथ प्रेमस्वरूपं दर्शयमाह| होऊण वि कह वि निरं-तराई दूरतंराई जायंति। उम्मोइयरसणंऽतो चमाई पेम्माई लोयस्स ॥३८५॥ व्याख्या-उन्मोचिता-छोटिता याऽसौ रसना-कटिसूत्रं, तस्या अन्तावुन्मोचितरसनान्ती, ताभ्यासुपमा-सारश्य येषां तानि उन्मोचितरसनान्तोपमानि प्रेमाणि-स्नेहा लोकस्य, कथं ? इत्याह-यतो भूत्वाऽपि क्वचित्कथमपि केषाशिमिरन्तराणि-निविडानि प्रेमाणि पुनरपि कदाचित्केनापि कारणेन दूरान्तराणि जायन्ते । इदमुक्तं भवति-यथा कटीवन्धनकाले रसनाया अन्तौ निरन्तरौ भूत्वाऽपि पुनरेव तच्छोटनकाले तो दूरान्तरौ जायेते, एवं लोकस्यापि प्रयोजनापेक्षितया प्रथमं प्रेमाणि निरन्तराणि भूत्वाऽपि पुनरपि स्वप्रयोजनसिद्धावपराधश्रवणादिना झगित्येव दूरान्तराणि सम्पद्यन्ते, तस्कम्तेष्वपि विवकिनां प्रतिबन्धः ! इति गाथार्थः ॥३८॥ ननु मातापित्रादिषु निविई प्रेम, तच्च न व्यमिचरतीति चेदित्यत आहमाइपिइबंधुभज्जा-सुएसु पेम्मं जणम्मि सविसेसं। चुलणीकहाए तं पुण, कणगरहविचिढिएणं च ॥३८६।। तह भरहनिबइमज्जा-असौगचंदाइचरियसवणेणं । अइविरसं चिय नज्जइ, विचिदठियं मूढहिययाणं ॥३८॥ व्याख्या-मातृपिपन्धुमासुतेष्वेव साबजने-लोके सविशेष प्रेम इत्यस्माकमप्यभिमतमेव, केवलं तत्पूनयमिचारिख्या |
SR No.090390
Book TitlePushpamalaprakaranam
Original Sutra AuthorHemchandracharya
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy