________________
errari, दोहो- गोमहिष्यादित्तनेभ्यो दुग्धाकर्षणं, एनेर्पा सम्बन्धि यानि दुःखानि वैद्यन्ते दिर्यश्च यथा लोकेऽपि प्रत्यक्षमेवेति गाथार्थः ॥ ३८॥
मनुष्येष्वपि नानाप्रकारं दुःखं सर्वजन पत्यक्षमेव । अथ सुखतयां प्रतीतानां लक्ष्म्यादीनामपि च दुःखरूपतां विभणिपुराहूलच्छी पिम्मं विसया, देहो मणुयत्तणे वि लोयस्त । एवाई बलहाई, ताणं पुण एस परिणामो ॥ ३८२॥
व्याख्या - लक्ष्मीर्धनं, प्रेम-स्वजनादिष स्नेहः विषयाः शब्दादयो, देहः-शरीरं, एतानि मनुजत्वेऽपि सुखभ्रान्तिजनकत्वेन लोकस्य किल वलमानि तेषां पुनरेष वक्ष्यमाणः परिणामः- स्वामिति गाथार्थः ॥ ३८२॥ तत्र लक्ष्मीखरूपमाह - न भवइ पत्ताण वि, जायइ कइया वि कहवि एमेव । विहडइ पिच्छंताण वि, खगेग लच्छी कुमहिलब्॥ ३८३ व्याख्या- यथा महिला - दुःशीला नारी एवं लक्ष्मीरपि कदाचित्प्रार्थयमाणानामपि पुरुषाणां न भवति, कदाचित्तु तेषामेवाप्रार्थयमाणानामपि एवमेत्र स्वत एव कुतोऽपि कथमपि जायत एवं जाताऽपि क्षत्र काचित्पश्यतामे विघटत इति कस्तस्यां विवेकिनः प्रतिबन्धः ? इति माथार्थः ३८३ || किश्शेषं जाताऽपि प्रायो ऽनर्थ फलैवेत्याह
जह सलिला वहुति, कूलं पाडेड़ कलुसए अप्पं । इह विहवे बहुंते, पायं पुरिसेो वि दवे ॥ ३८४॥
व्याख्या -- यथा सलिला नदी वर्षासु प्रचुरपयःपूरेण बर्द्धमाना विस्तरन्ती स्वकीयमेत्र कूलं तटं पातयति, पूराकुष्टामुचिक antartar कलुषयति चात्मानं उरलक्षणवाजिनाभिगमनीया च जायते, इह विपत्रे प्रवर्द्धनाने पुरुषोऽपि प्राय एवमेर