________________
सुख संसारे, एतेनालोचनाप्रदानेऽपि भविराम एवार्थसाधक इत्यालोचनाद्वारानन्तरं भगविरागद्वारमुच्यते इति गायार्थः ॥ ३७८ ॥ तत्र नरकेषु यथा न सुखं तथाऽऽह
दीहं सुसंति कलणं, अतिविदुक्ा । इया आरोप्यर - सुरखितसमुत्यवियाहिं ॥ ३७९ ॥ व्याख्या - दीर्घ श्वपन्ति श्वासान् गृण्हन्ति, कलु गं-दीनं भाषन्ते विरसं रमन्ति-प्रारयन्ति दुःखाची नारकाः । 'कामि: इत्याह- परस्परं च सुराम क्षेत्रं च परदाररक्षेत्राणि, स्वस्थः प्रादुर्भूता या वेदनाला मिः । नारकाणां हि नरक यात्रिविधा वेदना, पुरतस्तु परमधार्मिकरगननामावाद्विविदेदेति गाथार्थः ॥ ३७९ ।।
१
अनारकःखानां प्रत्येकं मणितुमशक्यत्वात्संक्षिपजाह
नारयाण दुक्ख, क्वणदहणछिदणाईयं । तं वरिससहस्से हि वि, न भणेज्ज सहस्त्रयणो वि ॥ ३८० ॥ व्याख्या--नारकाणां दुःखं उत्कर्षनदन दनादिकं तद्वपहले न भणे सहलाइनः शक्रोऽपीति गाथार्थः ॥ ३८० ॥ इदं कर्णादुः केवलवचनगम्यं तिरयां तु दुःखं लोकस्यापि प्रत्यक्षमेवेत्याहसौउण्हखुष्पिवासा- दहणं कणवाह दोहदुक्खेहिं । दूमिज्जति तिरिक्खा, जह तं लोए वि पञ्चकख ॥ ३८१ ॥
व्याख्या - शीतोष्णक्षुत्पिपासाः प्रतीताः, दहनं वनवादिना, अङ्कनं त्रिशूजाद्याकारेगदम्बानादि, वाह:- कन्त्रादिना