________________
व्याख्या कृपापड मनुष्यों गुरोरमकाशे खदोषान् विधिपदालोख्य निन्दित्ता-पश्चाचार्य कृत्य "अरेगलहुओ" विगतबहुकर्मवारकर्माण्याप्रित्यातिरेकलघु-रतीलघुकर्मा भवति, क ? इत्याह-अपरतभरो भारवह इवेति गाथार्थः ॥३६॥
अथालोचनाप्रदानेनैवानन्तानां मोक्षप्राप्तितित्याह5 निवियपावपंका, सम्म आलोइङ गुरुसगासे। पत्ता अगंतजीवा, सासयसुक्खं अगावाहं ।।३७७॥
व्याख्या --गुरोत्साशे-समीपे स्वदोपान सम्यगालोच्य-कथयित्वा क्षपितरापपङ्कास्सन्तोज्जन्ता एवं जीना अनावावं शाचतं सौख्यं प्राप्ताः, सिद्धा इत्यर्थः इति गाथार्थः ॥३७॥
इत्यं विभाव्य भगवद्रचनेन शुद्वे-दोषान्गुणांश सुचनी स्वकृतापराधान् । आलोच्य सम्यगिह सद्गुरुपादमूले, शुद्धःप्रयाति पदमव्ययमद्वितीयम् ॥१॥
इति पुष्पमाला विवरणे भावनाद्वारे दोषविकटनालक्षण प्रतिद्वार समाप्तम् ॥११॥ · अथ भवविरागार विमणिपुः पूर्वद्वारेग सम्बन्धाभों गाथामाहएवं विसुद्धचरणो, सम्म विरमेज्ज भवसरूपाओ। नरगाइमेवभिन्ने, नस्थि सुहं जेग संसारे ॥३७॥
व्याख्या-एवं-यथोक्तविधिना प्रायनिसप्रतिपतिद्वारेण विशुद्धं चाणं यस्य स विशुद्धवरणस्मन् सम्यग विरमेस्त्र-विरागं मच्छर, कस्मादित्याह- मास्वरूपात्, न पुनरालोचनादानेनैव तुपस्तिष्ठेरिति भावः। कुन: ? इत्याह- येन नरकादिभेदमित्र नास्ति
CHECKUMARCH