________________
जो भइ नत्थि इहिं, पच्छित्तं तस्स दायगा वह वि। सो कुव्वइ ससारं, जम्हा सुत्ते विणिहि ||३७३ ॥ व्याख्या-पः कश्विदेवं ब्रवीति यदुतेदानीं प्रायवित्त विवादकाभावात्प्रायश्चित्तं तदातारथ गीतार्था न सन्स्येव, स उन्मार्गदेशकत्वादात्मनो दीर्घसंसारमेव करोति यस्मात्त्रेऽपि छेदग्रन्यलक्षणे निर्दिष्टं भणितमिति गाथार्थः ||३७३|| किं तदित्याहसव्यंपि य पच्छित्तं, नवमे पुत्रम्मितइयवत्थुम्मि । तत्तो वि य निज्जूदा कप्पपकप्पो य ववहारो ॥ ३७४ ॥
व्याख्या सर्वमपि प्रायवित्तं तावयवमे च प्रत्याख्यान [प्रवाद] नाम्नि पूर्वे तदन्तर्गते च तृतीयवस्तुनि पूज्यैर्निबद्धं । ततोऽपि च प्रायश्चित्तप्रतिपादकनयमपूर्वगतवतीयवस्तुनो मध्यान्निर्यूहाः समुद्राः कल्पः प्रकल्पो व्यवहारथ, तत्र प्रकल्पो निशीथ इति गाधार्थः || ३७४॥ सेऽपि च कल्पादय इदानीं न सन्तीति चेत् ? आई
ते वि य घरंति अज्जवि, तेसु घरंतेसु कह तुमं भणसि ? । वोच्छिन्नं पच्छित्तं, तद्दायारो य जा तिथं ॥ ३७५॥ व्याख्या - तेऽपि च कल्पादयोऽद्यापि धरन्त्यनेकार्थत्वाद्धातूनामवतिष्ठन्ते, अतस्तेषु घरत्यवतिष्ठमानेष्वेवं कथं स्वं भणसि १, यत पछि प्रायश्रितमिति असम्बद्धमेवेत्यर्थः । अथ प्रायधिशदातारो गीतार्था व्यवच्छिनास्तदप्ययुक्तमित्याह-बद्दवारः-प्रायक. सावारोsपि याची- दुष्प्रमदाचार्यपर्यन्तं यावत्प्राप्स्यन्ते इत्यागमेऽद्भणितमिति गाथार्थः || ३७२ ||
अालोचनाप्रदाने यो गुणस्तद्भणनलक्ष्णं परमद्वारमाह
पाव मणूसो, आलोइयनिंदिउं गुरुसगासे होइ अइरेगलहुओ, ओहरियभरुव भावो ॥ ३७६ ॥