________________
।
ध्याख्या-आवर्जितो गुरुः स्तोक मे प्रायश्चित्तं दासतीति बुझ्या गुरुं वैयावृत्यादिना आकम्प्य-प्राज्यालोचनं दोष तथा अनुमान्य-अनुमानं करा लघुतरापराधिनां मृदुदण्डप्रदायकत्वादिस्वरूपमाकलय्यालोचनं, एवं यदाचार्यादिना दृष्टमपराधजा तदेवालोचयति. नायर, तथा बादरमेवालोचयति, न पूक्ष्म, तबावज्ञापरतात, तथा पक्षममेव दोषमालोचयति, न पादर, या कि धक्ष्ममप्यालोचयति स कथं बादरं नालोचयेदित्येवं मावज्ञापनार्थमाचार्यस्येति; तथा छन्न-प्रच्छन्नमालोचपति, लजादिकारण तोऽत्यव्यक्तवचनेन वक्तीत्यर्थः; तथा शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचपति, अगीतार्थादीनामपि श्रावयतीत्यर्थः, तथ पायो जना आलोचनायां यत्र साहुजनं, एकस्याप्यपराधस्स बहुम्यो निवेदनमित्यर्थः। तथा अव्यक्तो-गीतार्थस्तस्य यद्दोपालोच सदस्यव्यक्तमिह विवक्षिन; "तस्सेवि" ति शिष्यो यं दोपमालोचयति तमेव सेवते यो गुरुरसौ तत्सेवी, तस्मै यदालोचन सोऽप्यालोधनादोष इति गाथार्थः ॥३७॥
. यद्येते आलोचनादोषास्तहि किम् । इत्याहएयदोसविमुक्कं, पइसमयं वड्ढमाणसंवेगो। आलोएज्ज अकज्जं, न पुणो काहंति निच्छइओ ॥३७२||
___ व्याख्या- एतदोषविमुक्तं यथा भवति तथा प्रतिसमय बर्द्धमानसंदेपस्सन्: पुनरप्यमुं दोषं न करिभ्यामीति कृतनिश्चयः वसमकार्यमालोचयेत् , अन्यथा आलोचनादानस्य वैयर्थ्यप्रसङ्गादिति गाथार्थ ॥३७२॥
नविदानी प्रायशिव तहातारा न सन्त्येव, तका कमालोचनां दास्यतीति ये प्रास्तत्सम्योधनार्थमाह
namavalangan