________________
HORAGARIES
जनविरागं ज्ञावा स्वं निन्दन तथा विशुद्धमावोजनि यथोत्पन्न तस्यापि केवलज्ञानं । तत इलापुत्रः केवली यथा प्रियायामनुरागोऽनालोचितो दुःखदो जातः, प्रियायाश्च जातिमदोऽनालोचितो नीचकुलहेतुर्जातस्तत्सर्व सर्वजनस्योक्त्वा सतः प्रतिबोध्य बहुजनं चत्वारोऽपि कर्मक्षयादनन्त मोशायं प्राणा, इति इलापुत्रकथा समाप्ता ।
अथ लादिभिः स्वदुधरितं गुरुभ्योऽनिवेदयता यो दोषस्तमाइलज्जाए गारवेण व, बहुस्सुयमएण वा वि दुचरियं । जे न कहंति गुरूणं, न हु ते आराहगा हुंति ।।३६९।। ____ व्याख्या- लजया आत्मनो गौरवेण का बहुश्रुनमदेन वाऽपि ये गुरूणां खदुश्चरितं न कथयन्ति ते नरा नैवाराधका भवन्तीति गाथार्थः ॥३६९।। किञ्च| न वि तं सत्यं व विस, दुप्पउत्तो व कुणइ वेयालो। जं कुणइ भावसल्लं, अणुद्धियं सम्बदुहमूलं ॥३७०॥ __व्याख्या--नैव शश्वं विषं वा प्रतीतं, दुष्प्रयुक्त:- प्रकोपितो वेगालो वा तदुःख-करोति, यस्सर्वदुःखमूलं भावशल्यमनुद्धृत सत्करोतीति गाथार्थः ॥३७॥
अथालोचनाप्रदानोपस्थितेन वर्जनीयान् दोषानाह- . आकंपइत्ता अणुमाणइत्ता, जं दिहं वायरं व सुहुमं वा । छवं सद्दालय, बहुजणअन्वत्ततस्सेवी ॥३७१॥