________________
तिविरसं-अतिनिर्वेदजनकं ज्ञायते, कथम्भूतम् ? इत्याह-मूढहदयानां-पालप्रकृतीनां प्राणिनी विवेष्टित-विजृम्भितं, कया हेतभूतया सहिरमं? इसाइ-महादत्त ननन्याशुलन्याः कथया मातृप्रेम तावदतिविरसं निश्चियते। कनकरथराजविचेष्टितेन च पितृप्रेम, तथा
भरतनृपतिपरितपणेन बन्धुप्रेम, प्रदेशीनामकनृपतिमार्याचरितश्रवणेन मार्याप्रेम, अशोकचन्द्रः-फूणिकस्तच्चरितश्रवणेन सुतप्रेम, । आदिश्वब्दादपरैरपि समयलोकप्रसिद्धर्जन्तुभिस्त द्विरसता भावनीयेति माथाद्वयाक्षरार्थः ३८६-८७ ॥
अत्र कथानकानि पुनरेवं क्रमेणोच्यन्ते, यथा-आदौ चुलनीकथानकं, तदस्- साकेतपुरखामीचन्द्रावतंसकराजयनुना मुनिचन्द्रेण अपात्रतेनाटव्यां चत्वारो गोपालदारकाः प्रतियोध्य प्रवाजिताः, तन्मध्ये जिनधर्मजुगुप्सया श्रामण्यं विराध्य द्वौ देवलोके समुत्पनी, ततोऽपि च्युल्वा दशार्णपूरे दासी, ततोऽपि विषवरदष्टौ मृत्वा कालिखरपर्वते मृगौ, ततोऽपि गमातटे हेमो, ततो वाराणस्या वित्रसम्भूतनामानौ मातङ्गदारकावुत्पन्नौ । तत्र सम्भूतः सनिदानचारित्रः चित्रस्त निरतिचारचारित्रो, द्वावपि सौधर्मदेवलोके समुत्पत्रो, ततोऽपि च्युत्वा चित्रः पुरिमतालपुरे इभ्यपुत्रतया समुत्पन्ना, सम्भूतस्तु पश्चालजनरदे काम्पिल्पपुरे ब्रह्मनरेन्द्रराज्याधुलन्या ब्रह्मदत्तपुत्रः समुत्पमा, तालत्वेऽपि नियमाणेन ब्रह्मराजैन भवद्भिरेवायं पालको राज्य कारयितव्य इत्युक्त्या काशीजनपदाधिपतिकटक-मजपुरप्रमुकणेरुदत्त-कोशलाविषयवामिदीर्घ-चम्पापुरीप्रभुपुष्पचूलाभिधानानां निजभित्राणां ब्रबदलः समर्पितः। सन्मध्ये दीर्धे चुलनी समासक्ता, तदनु रागमूढमानसया च तयाऽभिनवपरिणीतं स्वपुत्रं ब्रह्मदत्तं सप्रियं जगृहमध्ये प्रक्षिप्य ममन्तादहनः प्रदीपितस्तन्मध्याच धनुर्मन्त्रिविरचितोपायेन तत्सुतवरधनुना सार्द्ध प्रमदत्तोऽपि निर्गत्य देशान्तरेषु प्रान्तस्तेषु च बली बाणवाणम्भूपाल विद्याधरपुत्रिकाः संविधानपूर्वकं परिणीतवान् । क्रमेण च दीर्घराज निहत्य भरतक्षेत्रं प्रसाध्य पकवर्षिपदं प्रतवान्। ततः प्रति