________________
tones
इति गाथार्थः ॥ ३०९ ॥ कुत एतदित्याह। जं अज्जियं चरितं, देसूणाए वि पुवकोडीए । तंपि कसाइयमित्तो, हारेइ नरो मुहुतेणं ॥ ३१॥
____ व्याख्या-पूर्वकोटयधिकायुष्कस्याकर्मभूमिजादेस्तावद्वतमेव न भवति, पूर्वकोटयायुष्कस्यापि वर्षाष्टकोपर्येव दीक्षा, अतो । देशोनयाऽपि पूर्वकोटया यदर्जितं चारित्रं-दुश्वरतपश्चरणलक्षण, तत्सर्वमपि कश्विभर केनचित्कर्मवशेन कपायितमात्रोऽन्तर्मुहीमात्र
मपि कालमनन्तानुबन्धिकषायोदये वर्तमानो हारयति - विफलीकुर्यात्, तथाविधकषायतीव्रत्वे मृत : कदाचिस्मारकेप्वप्युत्पद्यत इत्यर्थ : इति गाथार्थः ।। ३१० ॥ एतदेवाह
जइ उवसंतकसाओ, लहइ अणंतं पुणो वि पडिवायं । न हु भे वीससियध्वं, थेवे वि कसायसेसम्मि॥३११॥ ॐ व्याख्या-यधुपशान्तकपाय:-उपशमितसमस्तमोहमीपी, एकाक्षा मागायती, केलियागचारित्रयुक्त इत्यर्थः,
सोऽषि कश्चित्पुनरप्यनन्तभवभ्रमणलक्षणमनन्तं प्रतिपातं लभते , तदा भवद्भिरनुपशान्तकषायैः स्तोकेऽपि कपायशेषे न खलु विश्वसनीयं-नोपेक्षा कार्या, किन्तु सर्वथोपशमनीय एवेति गाथार्थः ।। ३११ ॥ अथ के कपायाः के गुण घ्नन्तीत्याहपढमाणुदये जीवो, न लहइ भवसिद्धिओ वि सम्मत्तं । बीयाण देसविरई, तइयाणुदयम्मि चारित्तं ॥३१२॥ सव्वे बिय अइयारा,संजलणाणं तु उदयओडंति। मूलच्छज्ज पुण होइ, बारसण्हं कसायाणं ॥ ३१३॥
व्याख्या-प्रथमाना अनन्तानुबन्धिनां पायाणामुदये, मवा-तस्मिन्नेव भन्ने भाविनी सिद्धिर्यस्यासो भवसिद्धिकः, सोऽपि जीवः सम्यक्त्वं न लभते, तथा पूर्वलब्धमपि तत्तदुदये वमत्येवेत्यपि द्रष्टव्यम् । द्वितीयानां अप्रत्यारव्यानावरणकपायाणामुदये देश