Book Title: Prashnottar Mohanmala
Author(s): Vijaydharmsuri
Publisher: Vijaykanakratnasuriji MS
View full book text
________________
આ પ્રશ્નોત્તર મોહનમાલ,
( ११३ ) ટીકામાં એલા દેવાજ આવ્યા છે એવે પણ પાઠ છે. આ વિષયને અંગે પ્રશ્ને ત્તરસા શતકમાં કલ્પસૂત્રાદ્રિ તેમજ આવશ્યકવૃત્તિના પાટા સહિત પ્રાત્તર છે તેજ અહિં આપવામાં આવે છે
' ननु वीरप्रभोः प्रथमदेशनायां कोऽपि न प्रतिबुद्धस्तत्र किं चतुर्विधा देवाजग्मुः किं वा मनुष्यादयोऽपि ? इति चेदुच्यते, कल्पवृत्ति-स्थानाङ्गवृत्ति--प्रवचनसारोद्वारवृहद्वृत्त्याद्यभिप्रायेण तु सर्वेऽप्याजग्म्र्न केवलं देवा एव तथा च तद्वृत्तिपाठोऽष्टात्रिंशदधिकशततमे दशाश्चर्यद्वारे श्रूयते हि भगवतः श्रीवर्द्धमानस्वामिनो जृम्भिकग्रामाद्बहिः समुत्पन्न निस्सपत्न केवलालोकस्य तत्कालसमा यातसंख्याती तसुरविरचितचारसमवसरणस्य भूरिभक्तिकुतूहला कूलित मिलिताऽपरिमिताऽमरनरतिरश्चां स्वस्वभाषानुसारिणा महाध्वनिना धर्म कथां कुर्वाणस्यापि न केनचिद्विरतिः प्रतिपन्ना, केवलं स्थितिपरिपा नायैव धर्मकथाऽभूदित्यादि, इत्थमेव श्रोमभयदेवसूरिकृतस्थानाङ्गवृत्तिपाठोऽपि बोध्यः, श्रीहरिभदसूरिकृतावश्यकबृहद्वत्त्यभिप्रायेण तु तदा देवा एवाजग्मुर्न तु मनुष्यादयः स्तथा च संक्षेपतस्तत्पाठः-
'भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाश्चतुविधा अभ्यागता आसन्, तत्र च प्रवज्याप्रतिपत्ता न कश्चिद् विद्यते इति भगवान् विज्ञाय विशिप्रधर्मकथनाय न प्रवृत्तवात्, ततो द्वादशसु योजनेषु ' मध्यमा' नाम नगरी, तत्र सोमिलाये नाम ब्राह्नणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरम शरीराः, ततःत्र तान् विज्ञाय ज्ञानोत्पत्तिस्थाने देवपूजां जीतमिति. कृत्त्वा अनुभूय देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटिभिः परिवृतो देवोद्योतेनाशे पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्मेषु चरणन्यासं कुर्वन् मध्यमा गर्यो महसेनवनोद्यानं सम्प्राप्त इति गाथार्थः ॥ ( आवश्यक - हारिभद्रीया टीका. मु० पत्र २२९ )
श्रीमदाचाराङ्ग द्वितीयश्रुतस्कन्धे षष्ठाध्ययने पुनरयं पाठः, तओणं समणे भगवं महावीरे उप्पन्ननाणदंसणधरे पुग्वं देवा णं धम्ममाइक्खर, तओ पच्छा मणुस्साणं, तओ णं गोयमाईणं समणाणं, इत्यादि । तत्त्वं पुनर्विशिष्टश्रुतधरः केवलिनो वा विदन्तीति ॥

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224