Book Title: Prakrit Vyakaranam
Author(s): Narmadashankar Damodar Shastri
Publisher: Narmadashankar Damodar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः। सौजनश्चयुवतिजनः श्रादेर्योजः युजु कगचजतदपयवां प्रायोबुक् तजयोलृक् नोणः नस्यणः श्रतः सेडों स्स्थाजे डोऊप्रति डित्यंत्यखरादेः णस्स बुक् लोकात् जुवजणो वारिमतिः वारिणि मतिर्यस्य स वारिमतिः अनेन कचिछा ह्रखस्य दीर्घः रिरी कगचजेति तलोपः शक्तीबेसौदीधः अंत्यव्यंजनस्य सबुक् वारीमश्वारिमश् । जुजयंत्रं कगचजतद जययोर्बुक् अनेन कचिहिकल्पेन ह्रखस्य दीर्घः अस्य था श्रवर्णोयश्रुतिः श्रस्थाने य सर्वत्रलवरामचंझे रबुक् क्लीबेखरान्म्सेः सूस्थाने म् मोऽनुखारः नुश्रायंतं जुअयंतं । पतिगृहं पत्युहं पतिगृहं कगचजेति तबुक् गृहस्य घरापतौ गृहस्थाने घर इति खघथधनां घस्यहः क्वीबे खरान्मसेः सम् मोऽनुखारः अनेन वा हवा दीर्घः ई पश्हरं । वेणुवनं वेणूनां वनं वेणुवनं वेणौणोवाणस्य लः नोणू स्वरान्मसेः सम् मोऽनुस्वारः अनेन वा ह्रखदी| बुलू वेबुवणं वेलूवणं । नितंबसिलस्खखितवीचिमालस्य नितंबसिलायाः स्खलिता वीचिमाला कबोलमाला यस्यसः तस्य नितंबसिलास्खलितवीचिमालस्य कगचजेत्यादिना तचयोर्लोपः शसोःसः अनेन दीर्घस्यहवः ला ल कगटडतदपशषस क पाकथामूलुक् स्लोपः उसः ङ स्स्थानेस्स नियंव सिलखलिश्रबीश्मालस्य । यमुनातटं यमुनायास्तटं यमुनातटं श्रादेोजः यस्य जः यमुना चामुंडा कामुकातिमुक्तके मोमुनासिकश्च मलोपः अनुस्वारश्च उऊं नोणः नस्यणः अनेन वा कचिछा दीर्घस्य ह्रस्वः कगचजेति तबुक् अवर्णोय श्रुति अस्य याः टोडस्यडः क्लीबेस्म् मोऽनुवार जजणयडं जजणायडं । नदीस्त्रोतसू नद्याः श्रोतो नदीस्त्रोतः कगचजेत्यादिना दलोपः अनेन दीघस्य हखः सर्वत्र लपरलोपः शषो सः तैलादौवापठित्वं अंत्यव्यंजनस्य सबुक् क्लीबेसम् मोऽनुस्वारः नश्सोत्तं नश्सोत्तं । गौरीगहं श्रौतउत् गौगो अनेन वा हखस्य दीर्घस्य ह्रखः री रि
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 477